पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीत्रैगवानमगृह्यसूत्रम् शिवमित्यादि । 'मेरोरंहः – 'भर्ना सन्नि ' नि मन्त्राभ्यामुद्धारः ७३५ । समसु प्राणभागेषु अधाची पाणि: हिरण्यशकलानेि सप्त मधुनाऽक्तानि 'आ ओ ब्रह ' इति प्रत्यस्यति ।। १६ ।। सतेत्यादि । हिरण्यशकलापक्षेपणात्पूर्वं युवण गृहीत्वा 'सुवर्णे हस्ता दाद्दामा मृन्य श्रिये ब्रह्मणे तेजसे बलाय । अतैव नमिह वयै सुशेवा विश्वापृो अभिमातीर्जयेम । देवाय त्या सवितुः प्रसवेऽश्चिनोवहृभ्यां प्रतिगृह्णामि । राजा वा वरो नयतु देवि दक्षिणेऽग्रये हेिरण्यम् । तेनामृत बमझ्याम् । वयो दात्रे ! मयो मह्यभस्तु प्रतिगृहीत्रे । क इदं स्मा अदात् । कामः कामाय । कामो दाता । कामः प्रतिगृहीता । कमें समुद्रमाशि । कामेन त्वा प्रतिगृह्णामि । कमैतते । पृषा ते कभद्रक्षिणा । उत्तानस्त्वांगीरसः प्रतिगृद्धातु' इति प्रथमं संमृज्य, 'देवश्य त्या सवितुः प्रसवे' इत्यारभ्य 'राजा त्वा बरुणो नयतु देवि दक्षिणे सोमाय ब्राप्तः तेनामृतत्वमश्या ' िमित पूर्ववत् द्वितीयं संमृज्य, तृतीये 'देवस्य त्वा ' इत्यारम् 'देवि दक्षिणे रुद्राय गां तयाऽमृतत्वमश्या 'मित्यादि पूर्ववत् । चतुर्थे तु 'देवस्य त्वे ? त्यारभ्य देवि दक्षिणे वरुणायाश्च तेनामृतत्वमश्या 'मिति पूर्ववत् । पञ्चमे “देवस्य त्वे त्यारभ्य 'देवि दक्षिणे प्रजापतने पुरुषं तेनामृतत्वमश्या 'मित्यादि पूर्ववत् । षष्ठ 'देवस्य त्वे ' त्यारभ्य 'देवि दक्षिणे मनचे तत्पं तेनामृतत्वमश्या 'मिति पूर्वयत् । सप्तमे 'देवस्य वै ' त्यारभ्य 'देवि दक्षिणे त्वष्ट्रऽञ्जां तयाऽमृतत् भश्या 'मित्यादि पूर्ववत् । अष्टमे ‘देवस्य त्चे ! त्यारभ्य 'देवि दक्षिणे पूणेऽवेिं तेनामृतत्वमश्या 'मित्यादि पूर्ववत् । नवमे 'देवस्य त्वे त्यारभ्थ देवि दक्षिणे निया अश्वतरगर्दभौ ताभ्यामभृतत्वमश्यामित्यादि पूर्ववत् । दशमे 'देवस्ये । त्यारभ्य 'देवि दक्षिणे हिमवतो हस्तिनं तेनामृतत्वमश्या मित्यादि पूर्ववत् । एकादशे 'देवस्य त्वे' त्यारभ्य 'गन्धर्वाप्सराभ्यम्भ्रगलं