पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हस्त्र

. इडापा मदन्तीश्च धृष्टिरांपदेशकौ (?) ! पात्र कूचद्वयं वेदमीक पात्रसंहतिः । । इतेि पात्राणि । चातुर्मास्याजी चेत् तानि च नवानि मृन्मयानि षट्शरावादीनीति सांभदित्यादि-एतान्यैोढुंबराणि। उत्तारः-उतार्यते अनेनेत्युक्तारः-आसन्दः । दीनीति-आदिशब्देन अत्रानुक्तान् संभारान् परशं पुष्पाण्प्रहृतं वासश्धति, नान् संभृत्य प्रेतस्योत्तरपूर्वस्यां न्यस्यित । रुतात्॥ऽध्युः पितृमेधविधिना अधिोत्रेण यथास्वमौ दक्षिणा मृखः प्राचीनावीती परन्तीये सतिलेनाक्षतेन वैश्वदैवं हुत्वा गृह देवनाश्यो लिं हरेत् || ७ साल्येत्यादि । अहुतश्चेत् मृतामिहोतं हुत्वा अनाहिताश्चित औपासने कृत्वा अमिषु पितृमेधेन विधिना अमिहोत्रेण यथास्वमस्रौ दक्षिणामुखः प्राचीना वीती परिस्तीर्याज्यं विलाप्योत्पूय झुई झुधश्च निष्टप्य सम्मृज्य जुहां गृहीत्वा 'परे युवाँस मित्यमिषु हुत्वा बैश्वदेवं जुहुयात् । ब्रह्ममेधचेत् अत्र 'होतूंश्च पितृमेधञ्च संसृज्य बिरुतर ' इति। सम्रडैः ‘चित्तिस्तु 'गित्यारभ्य 'आमासु नृणं धात्स्वाहं ? इत्यन्तं हुत्वा । एवं 'पृथिवी होता ' इत्थदिना सग्रहैर्हत्वा सतिलेनाक्षतेन तूणीौपासने वैश्वदेवं हुवा गृहदेवताभ्यो बॉलें हरेत् । तूष्णीं नतदिक्षु ।