पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७३० श्रो ओनिवासविकृत-तात्पर्यविन्तमणिस्सहितम् [पञ्चभ प्रश्न
शधस्य भारकाः सपिण्डः पञ्चसंबन्धिवर्ग या तदन्छे (वा)
समानौ द्वै चत्वारो वा ज्ञाता दर्भश्ज्जुसंनीना दर्भाग्बरधरः स्युः ! ८ ।।
पुत्राः त्रियष्टिकायोगेन अझीनसंकरं गृह्णीयुः ।। ९ ।।
शवस्य भारका इत्यादि । दरज्जुसंधीता इत्यादि । दर्भरज्जुना
कृतसंवीता: निवर्तिनः-ऋक्षतेजोरक्षणार्थम् । दर्भाबरधराः-दसहितैकांवरः।
आश्रलायनः । 'अन्वचोऽधोनिवीमा: प्रवृत्तशिखाः ज्येष्ठप्रथमाः कनिष्ठज
धन्या । इतेि ।
कुंभश्च पत्नी । १० ।।
कुंभश्चेति – पली अन्वा वा !
इतराण्थन्येऽनुनयन्ति ।। ११ ।।
पश्चादुत्तारेण 'मेरोरंह ' इति मृतकमुद्धृत्य यथाप्रवेशं गृहान्निर्गमय्य हरेयुः ।। १२ ।।
शाद्वाहृतं तिाकाष्ठमभावे मोक्ष्य बाहरेत्
प्रेतभूनं द्विजं शूद्रे निर्हरेन्न कदाचन ? ॥ इति
पश्चादित्यादि ! उत्तरेण - आन्धः । ब्रह्ममेधश्चेत् 'मेरोरंह' इति
भर्ना सन्' इत्यनुवाकेन श्रेोधूल्य ।
स्मृ:ि- . . 'औदुबर्यामथाऽसन्धां वहेर्वमुखं शवम् ।
न आमाभिमुखं नाधो नयेयुश्च सगोत्रजाः ।
वृद्धाः प्रेतस्य पुरतः स्त्रियो वृद्धाश्च पृष्ठतः ।
अधःकृतोत्तरीयास्युः प्रतिमुक्तशिरोरुहाः ।
गच्छेयुबन्धनाः पश्चात् कर्तुः प्रेतस्य चान्तरे ! ॥ इति
यस्याऽऽनयति शूद्रोऽ ितृणे काष्ठं हवींषि च ।
पेतत्वं हि सदा तम्य स चाधर्मेण लिप्यते । इति