पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एट विन्यून्य अद्रिश्नं कारयनि ' इत्यन्-म । भारद्वाजश्च । 'अथास्य दक्षिणेन हिारं परिश्रनं काश्मथुनग्वानि वापविा नलदेनालपति । नलदमालां शान्म प्रतिाः स्था पारः । दग्वा ग्रामाद्रहिः कुर्यात्सचेलवनं जले ' । इति

  • यस्यो भोक्ता . कलइत्यहनि वासमा पादतो दशान्तमाच्छाद

यति ।। २ ।। तथैव शयनमभ्युक्ष्य 'गांगेया । इति शायीत ।। ३ ।। नैतदन्ये स्पृशनि ।। ४ ।। श्मशानं नीयने पश्चात् तनभ्संस्कृत्य यक्ष: ' । इति अनाहिताग्नेरित्यादि । अत्र सौंपक्षिगणने ।

  • त्रीहयश्च बवाचैव गोधूमाश्चणकास्तथा ।

आढक्यश्चणकाचैव गणान्सप्ट्रः स्मृताः ॥ इति गृहाः - 'गृहे वाऽनाहिताग्रीनां मन्त्रस्रानम्लंकृतिः ? ! इति च ग्रीनादाय यज्ञभाण्डानि भवानि मृथ्मयानि घटारावा दीन्यौढुंबरणि समित्परिधिशाखापत्राभ्युदारधर्हिर्हिरण्यशकलतिलाक्षत दधेिमधुक्षीराञ्शदीनि संभृत्य उनरम्' पूर्वतस्तमान्न्यस्यति ।। ६ ।।