पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

} श्र निम् _ _ १

अर्काकन्दुत्ररेषु मरणं शुभदं भवेत् । अपि नन्दाजथाभूपरिक्तालु मरणं यदि । ७२७ प्रेतकृत्यादयो वश्वः नृणामन्विच्छतां क्षुस्खम् ? ! इति प्राचीनावीती कर्ता कुर्थात् । स्मृतिसारसमुच्चय-‘ऋत्विगादिर्यथा कुर्याद्धेोमं श्राद्धक्रियां कचित् । उपश्ये कुलींत कर्तुः स्यादपसव्यकम् ? ॥ इति अत्र संस्कारस्त्रिविधः – पितृमेधेोऽहोरात्रमेश्वो ब्रह्ममेध इति । विधुरविध वादिनामेकचविधिरुत्तस्त्र निरुप्यते कर्ता स्रात्वा प्राणानाथम्य 'गोत्रादियुक्तमेनं पितृमेधविधिना ब्रह्ममेध विधिना वा संस्करिष्यामि । सेि प्राचीनावीती संकल्प्य, पूर्वे लाफ्नम् । गेहाद्वहिः शुचौ देशे इत्यदि स्पष्टम् । ततः कर्णजपादि । कर्णे जपेदाप्तवाक्यं मन्वादिभिरुदीरितम् । अनन्तरं मृतं द्वष्टा कन् रोदनवर्जितः । नमेतत्विवमोक्षार्थं कुर्याद्दाहादिकाः क्रियाः।। इति

  • सर्भहतो वानूश्वे दक्षिणे दक्षिणोत्तरौ ।

कृत्वा जानुनि कर्तव्यमेतत्कर्म करोमि यत् । स्वभानसेन वाचा वा स तु संकल्प उच्यते । । इति संकल्पलक्षणञ्च ज्ञेयम् ।