पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवास्लमथि कृल-तात्पर्थचिन्तामणिसहितम् अप्रेन्या 'अ हिच्य पूछैबुत्वा वैधटेवादिकं भवेत् । कालेऽनीते तिलैरेव वैश्वदेवं याम्यकम् ॥ पैतृकं व्याहृदिहोभश्धान्ते चेत्सर्धनिष्कृतिः । पञ्चगव्यैः कुशोदैश्च क्षालयेदशुचिः स्वयम् । अश्यारेतेि ब्रौ भविा विहरेत्ततः । आत्मारोपितवह्निश्चेत् लौकिकं शक्पाणिना ।। तथि अंगिरश्च *पुनरुजी ‘सहें ' ति च । ! पञ्चम प्रश्नं आरोपितारणेनांशे गृहीत्वा विधिनाऽरणिम् । मथित्वा पुनरादद्यात् प्रेताधानविधानतः ' । इति धनिष्ठायञ्चक्रमृती कांस्यसैौवर्णरजतक्रुरलान्य्भुक्रमात् । अथवा पञ्चरलानि कांस्यञ्च तिलसंयुतम् । 'उलुधियोगे ग्रामे वारमथोगे च वाटिकायाश्च । तिथिवारभयोगे गृहे त्वशुभं पुनः पतति । भद्रे सुतविनाशस्यात् दाराणां त्रिपदासु च । अंगारके सोदरस्थ गुरूणाञ्च गुरौ तथा । तिलतंडुलपिष्टेन लिरूपाणि च कारयेत् । रक्तवस्त्रेण चाच्छाद्य नवशूपर्योपरि क्षिपेत् । श्मशाने निक्षिपेच्छूपै चितोपरि निधाय च । पुनर्दहनमन्त्रेण सशूर्प दह्यते ततः ।