पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रोत्रेतानसगृह्यसूत्रम् अनाहिताप्तिविषये :- यादयित्वा सबभ्थे हविभ्र्य: सभवदाय 'अमये - विष्णवे .. अमीषोमाभ्यां स्वा' हेत्येकाहुतिं जुहुयात् । असोमयाजी चेदग्रीोमीयवम् । एवमेव चातुर्मास्यपशुबन्धसोमेष्वपि । एवं अज्ञसूत्रोक्तन् पितृमेधविधिना अहिोत्रेण पितृमेधप्रथमाहुतिं “परे युवाँस ? मित्याहवनीये गार्हपत्ये दक्षिणाम्रौ सभ्याव सत्क्ष्योश्च जुहुयात् । 'तूष्णीमन्वाहार्ये' इनि भारद्वाजः । मरणात्पूर्वमेव कृतामिहोत्रश्चेत् 'पर युॉसं ? मिति होमेन सह दक्षिणाभिमुखः प्राचीनाीती औपामा िपरेिस्तीर्य नैश्वदेवं कुर्यात् ।

  • अथ विच्छिन्नहिछेद्यजमानो मृतो यदि ।

प्राजापत्यं मासेि हीने षण्मासे त्वैन्दवं स्मृतम् ।। अब्दहीने तप्तकृच् प्राजापत्यं तथैन्दवम् । प्राजापत्यश्च यचान्द्रे तत्कृच्छे द्वयं स्मृतम् । वत्सरे वत्सरे चैव प्रजापत्यः क्डुच्यते । प्राजापयक्रियाशक्तौ घेतुं दद्यात्सदक्षिणाम् । नास्तिके द्विगुणे कृच्छू त्रिगुणन्वतिनातिके ।। अशक्तस्य सदाचारस्यार्ध कल्प्यं ममादतः । प्रायश्चित्तं चरित्वैवं दद्याद्द्रव्यश्च भौतिकम् । संकल्प्य यजमानायलने प्रेतं निधाय च । पश्चिमे गार्हपत्थस्य भन्थे.........न योजयेत् । नष्टाभिः श्रोत्रियान्नितु व्याह्वया निक्षिपेद्बुधः । कुण्डे वा स्थण्डिले वापि उपस्थाय ततः परम् ॥ 'जुष्टो दमूनां पयूह्य पर्युक्ष्याऽध्यं वेिलाप्य च । उत्पूतं द्वादशं गृह्य सुचि तूष्णीं हुनेत्तः । ७२५.