पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विहारस्य दक्षिणाझेरपि दक्षिणतः प्राङ्ङाहृत्य भयदेशे िनगृहोद्यम्य अपरेणा हवनीयं कूमुपसाद्य समिधमाश्वाय अप उपस्पृश्य सर्वे नूष्णीं जुहुयात् । लेपदि सर्वे तूष्णीं करोति । नोतरहुतिः । 'सोमाय पितृमते स्वधा नाः स्वा' हे पूर्वाहुतिं हुत्वा कूर्च उपसाद्य उत्तरतः कूर्च लेपं निसृज्य गाईपयं प्रतीक्ष्य 'अभये कव्यवाहनाय स्विष्टकृते स्वाहा' इत्युत्तराहुतिं हुत्वा झुचमुद्रः गृह्य उदीचीं ज्वालां विरतेिवलग्यति । लेमवमाठिं । कूर्च श्रुतं निधाय दक्षिणतः स्थढिले नीचा पाणिना लेपं विमार्टि । अप उपस्पृश्य । न भक्षयति । 'उच्छिष्टभाजो जिन्व 'इयादि 'समन् प्रीणीहि । इत्यन्तम् । उत्सेवनं न कुर्थात् । सर्वाषुि तूष्णीं जुहुयात् । न परिपिञ्चति । परितरणानि च भहरेयुः । ध्रुवादी प्रक्षाल्य । 'अपि प्रे ओझे स्वां तनुमुपयाट् धाब पृथिवी ऊर्जमस्मासु धेहि । इत्यन्निहोत्रस्थाल्यां बर्हिरका आहवनीये अनुप्रहरति ! सा अग्रिहोत्रस्य संस्थितिः । एवं मृतान्निहोतं कुर्यात् । यद्यप्रेिहोत्रकाले पूर्वस्या माहुयां हुतायां यजमानो म्रियेत शीते भस्मनि 'अये कल्यवाहनाय' इत्युत राहुतिं निीयं मृतामिहोत्रवत् 'अपि प्रे अम' इत्यन्तं कुर्यात् । अथवा नोत्तराहुतिम् । पितृभेघ एव प्रथमभृतां 'पेरे युवा स त्यूिचं पितृमेधात्पूर्व मुत्राहुतिस्थाने हुत्वा वैश्वदेवादि कुर्यात् । साऽभिहोत्रसमाप्ति । यथपरपक्षे म्रियते सुखममिहोत्रहवर्णीश्चादाय निष्टयेत्यन्तं कृत्वा उन्नयनकाले कृष्णपक्षस्य यावति शेषदिनानि तावति सायमर्षान्युन्नयनानि शरावस्थायां शुचि अन्य शराक्स्यायां प्रातरश्च गृहीत्वा 'अयर्वाक (?) समिध ? मित्यादि कृत्वा होमकाले तसम्स्त्रेण तत्तदाहुतीतथैव हुत्वा ‘कूर्च उपपादयति ' इत्यादि बर्हिःप्रहरणान्तं कृत्वा दर्शमप्यपकृप्य तत्स्थाने ‘अझये स्वाहा - ‘इन्द्राय स्वा' इतीन्द्रयाजिनः ‘महेन्द्राय स्वाहा' इति महेन्द्रयाजिनः पूर्णाहुतिं जुहुयात् । यदि नक्तं मृतस्तदपकृष्य भ्रातरन्निहोलाहुती सायं होमेन पृथगुलीय जुहुयात् । यदिष्टिमन्वारभ्य यजनीयेऽहनि मृतः तदा 'अमये स्वाहा विष्णवे स्वाहा - 'झीोमाभ्यां स्वाहा ' इत्याहुती जुहुयात् । अमावास्या यामप्येवम् । यदि मध्ये मृतः तूष्णीं निर्वापाद्युपचरेण प्रधानहवींषि