पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ गुलं धष्टिपळचैव रौप्यं निष्कचतुष्टयम् । लवणं सार्धसारेि स्यात् दृशदानप्रमाणकम् । निवर्तनमिता भूमिः दश दण्डं निवर्तनम्' । इति मृते तूक्रान्तिदानश्च स्त्रीणां कर्णजएं तथा । अन्यत्सर्वे प्रकुर्वीत क्रमेणैट् वथाविधेि ! इति अथ प्रेनाधानमुच्यते । विच्छिन्नबहिश्चेत्पेतः 'थो अश्वत्थशमीगर्भ इत्यरणिं मथित्वा चरति । 'अश्वत्थाद्धव्यवाद्दान् ! इत्यरणी अभिमन्त्र्य ! अत्र आयुर्मयि ’ इत्यस्य लोपः ! अरणः पूर्वाछूते एव भवतः । आयतनानि कल्पयित्वा तूष्णीमुद्धत्य अत्रोक्ष्य, सर्वाधानिो लौकिकारणाव िमथित्वा निधाय तसिन्, अर्धधानिनः औपासने 'जातवेदो भुवनस्य रेतः – 'अयन्ते येोनि ।रिति द्वाभ्यां अरणी निष्टप्य गार्हपत्यस् (१) तस्मात् प्रेतसन्निधौ निधाय 'येऽस्यामयो जुहतो मॉसकामाः संकल्पयन्ते यजमानसम् । जानन्तु तस्मै हविषे सदिताय स्वर्ग लोकमिभम् 'शर्माण प्रेतं नय। त्विति अमेिं मन्थति। तत उपारो ! हेत्यविकारेणोपावरोहति । 'उपावरोह जातवेद अमुं स्वर्गाय लोकाय नय प्रजानन् । आयुः प्रजॉ रयिमस्मासु धेहि प्रेताडुतिश्चास्य जुषस्व स्वा' हेति बा उपावरोझ गार्हपत्यायतने निधाय तूष्णीं विहृत्य द्वादंशगृहीतेन क्षुचं पूरयित्वा आहवनीये तूष्णीं जुहुयात् । प्राचीनावीती । विश्वधान्यादि सर्वे तूर्णीं कृत्वा प्रागप्रैः दक्षिणाप्रैश्च परितीर्य दक्षिणेन गार्हपत्यं पात्राणि संभृत्य 'या धेनुर्भूतवत्सा परवत्सा इति योजिता तां धेनु प्राचीनावीती तूष्णीं दोन् ि । अप उपस्पृश्य दक्षिण उपविश्य परिविच्य गार्हपत्यादाहवनीयं धारां कृत्वा । अत्र 'धृष्टिर'सीत्यादि लुप्यते, अर्थाभावात् । शीते भस्मन्यधिश्रित्य अभिद्योत्य होमसंक्षालनं निनीय पुनरभिद्योत्य पर्येन्नेि कृत्वा दक्षिणत उद्वाय वेद्यां प्रतिष्ठाप्य अन्तिके कृत्वा ध्रुवमग्रिहोत्रहवणीश्चादाय निष्टप्य अहिोत्रहवीं सम्मृज्य । “ओमुन्नेण्या'मीत्यादि निवर्तते झुचि सकृदेव सर्व-तूष्णीमुीय अभिमृश्य समिधमधस्तात् लुग्दंड उपसंगृह्य अपरेण गार्हपत्यं कूर्च निधाय