पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२२ बशदानानि - भी श्रीनिवासमखिकृत - तात्पर्यचिन्तामणिसांहक्षम् 'गोभूतिलहिध्याज्यवाधान्यगुञ्जानि च । रैप्यं लवणमित्याहुः दादान्यान्यनुकमात् | गवामगेषु तिष्ठनि भुवनानि चतुर्दश ! थमात्तस्माच्छिवं मे स्यादिह लोके परत्र च ! सर्वसन्याश्रया मृभिर्चाद्देण समुद्धता । अन्पुण्यफलदा अतश्शान् िप्रयच्छ भे कामधेनुसमुभूतं सर्वक्रतुषु संस्थितम् । देवानामाज्यमाहारयतः शान्ति प्रयच्छ मे । मन्यं करो िदातामिह लोके परत्र च तस्मात्त्वमुच्यसे धान्यभतश्शन् िप्रयच्छ मे । न्था सानो प्रवरस्त्वमेक्षुरो गुडः ।

  • * '

' ' + ' '

  • * -

“ • ' • • • • • • . पितृप्रीतिकरस्त्वं हि रौप्य चन्द्रमसद्युते । शान्तिस्त्वद्दानी मे स्यादिह लोके परत्र च ।। तस्मादाय प्रदानेन शानिऽत्र परत्र च ।। निवर्तनमिना भूमिः द्रोणद्वयमिसातिलाः । निष्कलयै सुवर्ण म्यात् आज्यं प्रस्थचतुष्टयम् ।। पथ्चम प्रश्नं