पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ द्वितीयः खण्डः अथो वै िवगतभिलचेष्टं देहं मृतक)माज्ञाथ गेहाद्वह्निः शुचौ देशे चिनिस् 'गदिना चापयित्व आज्याभिषेचनं ग्राम्लंकरणं हिंपा पादकरोगुिॐ च बद्भीयात् ।। १ ।। निमेषविायुचेष्टारहितं दे मृताञ्जाय - मृतमिति ज्ञात्वा। तदनन्तरम् । स्याहुत्रियं कृत्वा हुने 'द्रह पा' दिकम् । विपुष्करे मृनं तद्वद्विष्यशकलं मुखे । न्यस्य पिष्टमयं कृत्या पृषङ्गितये (?) नृतः । होमं प्रतियुमं कुर्यात् तो 'ब्रह वा िित । भट्रे त्रियदनक्षत्रे भौमार्कशनिवारे ।। पुष्करत्रयोगे च पुिष्कर विलोचने () । अनरिक्षे च मरणे आशौचमरणे तथा । प्रत्येकञ्च ज्ञानमृौ (*) ििर्मः कृच्छेशुिद्धयनि ! ऊश्ॉच्छिष्ट अषेोच्छिष्ट निशायां मरणं तथा । स्रापयित्वा मुमूर्युश्च वात्वा कर्ताऽद्रवाससा । उत्क्रान्तिवैरिण्यै च द, दाननि चैव हि । प्रतऽपि कृत्वा तं तं शवधर्मण योजयत् । अत्युत्क्रान्तौ प्रवृत्तस्य युग्ोत्क्रमणसिद्धये । तुभ्यं संप्रददे धेनुमिमामुत्क्रान्तिसंसिनाम् । यमद्वारे, महाघोरे ता वैतरिणी, नदी । तां ततुं संप्रयच्छामि कृष्णां वैनरिणं तु गाम्' । इति