पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२० तात्पर्यचिन्तामणिसहितम् यद्रा - परमात्मना सह । श्रुतिः । ‘आज्ञेनाऽऽत्मना अन्वारुढः उत्पर्जन् या : तीति । ददाति यत्पार्थिव यत्करोति द्वा तपस्तप्यति यज्जुहोति। न तस्य नाशोऽस्ति न चापि तर्षे नान्यन्नदक्षति स एव कर्ता ।। इति । अत एव ‘सुकृतदुष्कृते चैव गच्छन्तमनुगच्छत' इत्युक्तम् । [पञ्चम प्रश्न इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासायञ्चना विरचिते श्रीवैखानसमूत्रव्याख्याने तात्पर्यचिन्तामौ पञ्चमप्रश्ने प्रथम