पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रेदान्तसूत्र व ब्रश्चिायाभश्यन् भगवच्छेषशेषिभावानुसन्धानसिद्धे अर्चिरादिगल्नुस्मृतियोगाच । दोकः-हृदयकमलस्याग्रे प्रज्वलति । तेन युशुझानाडीं जानानि ! नयोऽर्थमेतनि । श्रुतिः । ‘तस्यैतम्थ हृदयस्या प्रद्योतते । तेन मोनेनैष आत्मा निष्क्रमनि ! चक्षुषे वा मूक्ष्न वा अन्येभ्यो वा शरीरदेशेभ्यः । इति । ग्रन्थान्तरे :- 'अनन्ता रश्मयस्तस्य दीपवत्संस्मृता हृदि । सितासिताः कदुनीलाः कपिला मेचकाः स्थिताः । .... ... तेषां यो थित्वा सुमंडलम् । ब्रह्मलोक्रमतिक्रन्थ तेन याति परां गतिम् । यनस्यान्यद्रश्मिशसम्पूर्वमेति च संस्थितम् ' (?) । इति अतो ब्रक्षाविद्यानिष्टभ्य यदा मद्रा वा येन केन भार्गेण वा मृतन्य ब्रह्ममासिन्संभवत्येव । एतत्सर्वमस्माभिः केदान्तसूत्रभाप्यादिषु प्रपश्चितम् । 17 यभांधर्मादूध्र्वभागाऽधोभागौ च ज्ञानाज्ञाने सुखदुःखें च ईश्वर एवं गच्छता तेन की सह गच्छत इत्यत्राह धर्भाधर्मावित्यादि उर्वभागाऽधोभागौ च । धर्मणोभाग: :वर्गादिः, अधर्मेगाधेो भागः नरकादिः । यद्वा-ऊध्र्वभागो ब्राह्मणजन्मादिः – अधोभागो निकृष्टजात्यादिः । ज्ञानाने । ऊर्चभागं गताय ज्ञान्मधोभागं गनस्थाज्ञानम् । तथा सुखदुःखे च । एतत्सर्व ईश्वश्वशात् । 'एष एव साधु कर्म कारयति घमेभ्यो लोकेभ्यः उन्निनीषतेि * इत्यादि तेन सह आत्मना सह । प्रतिष्ठयाताम् – जवेन सहगच्छतः ।

  • तेन देवशरीराणि सधामानि.प्रपद्यते ।

येनैकरूपाश्चाधस्तात् रश्मयो हि मृटुप्रभा । । इह कमॉपभोगाय तैस्संसरति सोऽवश ? ! इति