पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अभिनिष्क्रामन इयादि। अभिनिष्क्रामतः प्राणायोः व्यासः। ब्रअनार्डमुक्तः उदावहति - िनगर्मियति ! यथा दृतेमुखेन वायुः प्रविशि याणेो विश्वभे विहरन् जलूकावन् : पदान् त्क्रामति ।। २० ।। पट्टान्तरं विन्दन्नु मुखादिसप्तद्वारसन्धिषु 'खुरु खुरु' इति शब्दं कुर्वन विश्वं जीवात्मानमेवं विहरन्-विकृश्य हरन्, अलावत्, जलका-रक्तग्राहिणी क्षुद्रजन्तुविशेषः । तत् पदात्पदान्तरं बिन्दन् लभन्, उत्क्रामनि । ब्रह्माण्डे:- ‘प्रथमं स्मारकचैव िद्वतीयं प्रेतभाषणम् । तृतीयं चित्तविश्रेशः चतुर्थे श्वास ऊध्र्वगः । पञ्चमबोध्दृष्टिः स्यात् धष्ठ तु स्वरभेदनम् । नवमं स्विन्नगात्वं दृशमे मरणं भवेत् । । इति दशाक्रमः उच्यते । ननु - अशक्तस्थापि ब्रह्मविदः *शातचैका च हृदयस्य नाडद्यस्तासां मूर्धानमनिनिस्सृतैका ! तयोर्चमायन्नमृतत्वमेति विष्वङ्ङन्या निष्क्रमणे भवन्ति इति योगमार्गेण प्राणत्यागसामथ्याभावात् सुषुझया नाड्या उत्कमणासंभवात् ब्रह्ममाप्तिरपि न संभवतीति चेत्--न । 'तदोकोग्रज्वलनः तत्प्रकाशितद्वारः विद्यासामथ्र्यात् तच्छेवगत्यनुस्मृतियोगाच हार्दानुगृहीतश्शताधिक्या ? इति