पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसगृह्यसूत्रम् ततः कीलाल शुष्यक्ति ; ?४ ।। जलि हन्त् प्मणः । तन्नाशेन श्लेष्माधिष्ठित्स्वाशम्यवन्धो (मुक्तो?) भवति । मुक्तबन्धे श्लेष्मणि तेिन पहाम्रो पतिते स चान्निः अर्था मुक्तत्यादि । द्रह्मवम्वभावान् शाम्यति । स्वप्रकृतिं वायुमेत्य तत्रोपति (?) । वायुस्तिर्यगृध्र्वश्धचैव शरीरं व्यालोलयति ।। १६ ।। वायुरित्यदि । व्यालोलयति-व्याकुलयित । निरोधाभावादितश्रेतश्च धावति । तस्मान्मुह्यति ।। १७ तस्मादिति । मुह्यनेि - नष्टस्मृतिः मोहं गच्छति । तदा खैः खैः कर्मभिरुन्मुक्ताः पञ्च वायवो विसृजन्त्यात्मनः स्थितिम् ।। १८ ।। तदेत्यादि । विसृजन्ति - स्वस्थानाचलन्ति । परस्परं प्राणश्चापानश्च प्रतिहन्ये । ते । प्रयात्यूत्रं यदा प्रणलदाऽपानोऽप्यधस्तथा । यदा समानः कार्यामेिं सन्धुक्षयति पाचितुम् । तदा तत्पवमुक्तन्तु समादाय च धावति । व्यानो जन्तोस्तु तद्देशमापादतलमस्तकम् । उदानः प्राणसहितो निमेषोन्मेषकारकः । हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः । उदानः कण्ठदेशस्थो व्यानस्सर्वशरीरगः । इति