पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • १६

शौनकः श्री श्रीनिकासलखिकृत-तात्पर्यचिन्तामणिसहितम् 'न्निावाख्यं वा दुमापं शिष्वाकृष्टचेतसाम् । [पञ्धम प्रले अन्त्यकाले तमेवाऽथ स्मरन्मुक्ता कलेवरम् । यः प्रयाति त्यजन् देहं स याति परमां गतिम्' । इति श्रीगीतायाम् “ 'यं ये ििप स्मरन् भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितः' । इति नारदः – 'अरुन्नष्टाक्षरं याति तद्विष्णोः परमं पदम् ॥ इति तदेवं दैवकृते प्रतिसंहारे गन्धात्मकं भूमेर्गुणमापः प्रथमं ग्रसन्ति ।। १० ।। तदेवमित्यादि । वक्ष्यमाणलक्षणेन पञ्चभूतलथादिरूपेण दैवकृते स्वकर्मणा कृते, यद्वा – परमात्मकृते सिंहारे, गन्धात्मकं भूमेर्गुणं प्रकृतिभूताः आपः प्रथमं प्रसन्ति । ततो निगन्धा भूमिः काठिन्यं त्यजति । प्रलयत्वाय कल्पते ! इति व्यासः - 'अस्तगन्धा ततो भू;ि' इति । तदाऽस्य भ्रमतीव शरीरं व्यावतिष्ठत ।। ११ ।। यदा देहः प्रलीकाठिन्यवान् भवेत् तृदाऽस्य प्रियमाणस्य शरीरं कयन्त्रे निधाय श्रमितमिव ध्यावतिष्ठत-व्याकुलमवतिष्ठत ! अपां गुणोद्रेकादिन्धिोऽभिः प्रविश्य प्राणायतनमर्माणि दारयभाडीमुखेभ्यो रसं दहति ॥ १२ ॥ अपामित्यादि । कारणभूतास्वप्लु कार्यभूते गुणे प्रलीने अपां गुणो द्वेकादिन्धितो – दंषितोऽभिः । दारयन्-ापेन भेदयन् नाडीसुखेभ्यो निस्सृतं रसं दहति । तदा दह्यमानमिव शरीरं मन्यते ॥ १३ ;