पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ १५ . नारायणः । शक्रश्च नारायणाः । कालः नायणः । दिशश्च नारायणः । विदिशश्च नारायणः । ऊश्र्वश्च नारायणः । अधश्च नारायणः । अन्तहेिश्ध नारायणः । नारायण एवेदं सर्वं युद्भूतं यच भव्यम् । निष्कलङ्को निरखानो निर्विकल्पो निराल्यातः शुद्धो द्वेव इको नारायणः । न द्वितीयोऽनि कश्चित् । य एवं नंद ' । इति । तथा बुद्धिं तु सारथिं कृत्वा मन:प्रह्वान् नरः । प्रयाति परमं पारं विष्ण्वास्थ पदमव्यम् । । एतद्वै नारायणस्योपनिषत् । अथ येो ह वै नारायणस्योपनिषदमधीते । अमृवश्व गच्छनि ' इति । इत्थं नानाविधे ब्रह्मरुदादिरुषे स्वयं ज्योनिषि स्वयं प्रकाशे ब्रह्मणि । 'यता वा इमानि भूतानि जायन्ते । येन जातानि जीवन् ि । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस् ! तद्नहेम 'त्यादि वाक्यैः अखिलजगत्कारणभूते 'सत्यं ज्ञानमनन्तं ब्रद्धे । तिं स्वरुपशोधकवाक्यसिद्धे सत्यत्वादिविशिष्ट 'आनन्दो ब्रक्षे ! त्याद्विबोधिते निरतिशयानन्दस्वरूपे 'नाराः यणपर ब्रहे ' त्यादिवाक्यैरू *परं ब्रह्म – ५ परतत्व –“परं ज्योति - परमात्मा दिशब्दवाच्ये श्रीमन्नारयणे । तधोऽसौ सोऽहमित्यादि । 'योऽहं जीवात्मा-तद्ब्रह्म । योऽसौ परमात्मा –सोऽहम्' इति । 'त्वं वा अहममि भगवो देते अहं वै त्वममि भगवो देवते ! इति । योऽहं जीवात्मा सोऽहं तच्छरीरभूतः, योऽसौ परमात्मा स मच्छशरीरी इत्यर्थे सोऽहमित्यनुसन्धानम् । समादधीत-सन्दध्यात्। शेषशेभिावानुसन्धानं वा अत्र भाव्यम् । यस्मात् प्रयाणकाले बै ध्यायति तन्मय एव भक्त्यात्मेति ब्रह्मवादिनो वदन्ति । ९ ।। एवं योगमागेण जीवात्मपरमात्मनोस्संयोग उक्तः । शक्तस्य परमपदे अशक्तस्य क्षीराधिशयनादौ, तत्राप्यशक्तस्य अचवतारे श्रीवेंकटेशादिदिव्यमंगल किमहे च अन्तिमम्मृतिः आवश्यकी । तदेतत् प्रमाणयति--यस्मादित्यादिना ।