पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनियस्मिखि कृत-तात्पर्शश्चिन्तामणिमतिम् ब्रह्मणे त्वा मह झिम् । नासत्वशेषत्वयोः भेदाभावात् । तथा अकारोऽनयाई नियम्यति संबन्धनयोः इबिन् प्रणवार्थानुसन्धानम् । ओमित्यात्मानं युञ्जीत' त् िश्रुतश्च 'सर्यकारणभूताय नागणा

  1. [

[८ |" श्रम प्रश्नं ! यं प्रकारेण पदत्रये निविष्टः । अद्रा दत्रये निषेट इति पाठान्नर ब्रह्मागचेन वक्तव्यम् । पदत्रये – स्थानत्रये 'ॐभ्यधारे भुवनस्य मध्ये नाकम् पृष्ठ स्मृ ! ?ट: त निबिष्ट इत्ययं वोऽयः ! स्वयं योतिपि ब्रह्माण्यद्वितीथे । नारायणोपनिषदि। अथ पुरुषो ह वै नारायणोऽकामथन प्रजाम्जे येति । जायते । नारायणाद्रद्रो ज्ञायते । नारायणादिन्द्रो जायने । नारायणात् प्रजापतिः प्रजायते । नारायणाद्वादशादित्या रुद्रा सक्स्सर्वा देवतास्सर्वाणि च छन्दांसि । नारायणादेन समुत्पद्यन्ते । नारायणा-प्रवर्तन्ते । नारायणे प्रलीयन्ते । rतहाथेरगेिऽधीते । अथ नियो नारायण: । ब्रह्मा नागायणः । शिवश्च