पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इति

मनो बुद्रिहंकाराधन करणान्यमी । चतुर्दशकॉर्युक्तस् पूर्वोक्ताल्दादिन्सिह जायट्धस्थाथां त्यागसमये नि.ि: इति श्वित् व्यास्यातः । अयस्कान्नराथतेि 'ओमित्येकाक्षरम्. नः इति द्वे अक्षरे नारायणायेति पञ्चाक्षरणि, द्वै नारायणस्याष्टाक्षरं पद ! मित्याद्युक्तपदत्र अष्टाक्षरे निविष्टः अष्टाक्षरम्हामन्नर्थानुसंधान स्मरन्। पदन्येषु प्लुते निविष्टः इत्यर्थः । तल शेिषश्रवणान् ! यथा उपनिषद्वेि । अथ हैनं शैव्यम्सत्यकामः पप्रच्छ स को ह वै तद्भगन् मनुष्येषु प्रायणान्त मोंकारमभिध्यायीत कतमं वा न स तेन लोकं जयतीति । तस्मै स होबाच एतद्वै सत्यत्राम पश्चापरञ्च ब्रह्म यदोंकार: तस्माद्विनेतेनैवायतनेनैकतरमन्वेति । गम यद्येकमात्रमभिध्यार्थीत स तेनैब संवेदितस्तूर्णमेव जगत्यामभिसंपद्यते तमृचो मनुष्यलोकसुपनयन्ते स तत्र तसा ब्रह्मचर्येण श्रद्धया संपन्नो महेि मानमनुभवति । अथ यदि द्विमात्रेण मनसि संपद्यते सोऽन्तरिक्ष यजुर्भिरु न्नीयते स सोमलोके विभूतिमनुभूय पुनरावर्तते । यः पुनरेततेिमालेणैव ओभित्ये तेनैवाक्षरेण परं पुरुवमभिध्यायीन स तेजसेि सूर्ये संपन्नो यथा पादोदरस्त्वचा विनिमुच्यते एवं ह वै स पाप्मना विनिर्मुक्तः स सामरुिनीथते ब्रह्मलोकम् । स एतस्मात् जीवधनात् परात् परं पुरिशयं पुरुषमीक्षते तदेतौ श्रोकौ भवतः । तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ता अनविप्रयुक्ताः । क्रियासु बाक्षाभ्य न्तरमध्यमासु सम्यक् प्रयुक्तासु न कंपते ज्ञः । ऋभिरेतं यजुर्भिरन्तरिक्षे सामभिर्थतत्कवयो वेदयन्ते । तमोंकारेणैवायतनेनान्वेति विद्वान् यतच्छान्तम जरममृतमभयं पर ! चेति । किश्च ।