पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७१२ श्री श्रीनिवासभज्ञिकृत-ाल्पयेद्दिन्तामणिसहितम् [पञ्च प्रश्न इतीदं वचनम्--तद्ब्रह्मविद्विषयम् । “उद्रयं तमसस्परी'ति ज्योतिष्मती । उद्वयं तमसस्परि ज्योतिः पश्यन्त उत्तरम् स्वं स्वं पश्यन्तमुत्तरम् । देवे उथन्नद्यमित्रमहः । उद्यन्नद्यविनो भज ! पितां पुत्रेभ्यो यथा । उद्यान्नद्यमित्रमहः । आरोहनुत्तरां दिशम् ’ इति ज्योतिष्मती संज्ञा । 'इमां ज्योतिष्मतीमुक्ता युक्तो योग बलेन च । स्वाभिप्रेतेन मार्गेण ततुं शक्तोल्युपासकः ? ! इति । अथवा ‘ज्योतिष्मतीं त्वासादयामि 1 इत्यस्य मन्त्रस्य नाम - तस्य बुद्धिप्रसादकत्वात्। इन्द्रियाणीन्द्रियार्थेषु निरुद्वध क्रमेण धैठावसानिके पदलये निविष्टो नानाविधे स्वयंज्योतिषुि ब्रह्मण्यद्वितीये तद्योऽौ सोऽहमित्या अभ्यस्तयोगश्चत् समर्थो ब्रह्मविद्या पूर्वावस्थायोगबलेन देहात् मृत्यु() कामस्य संक्षेपेण तत्प्रकारमाह इन्द्रियाणीत्यादिना । 'श्रोत्रं त्वक् चक्षुर्वी जिक्षा नासिकाचेति पञ्चमः । याधूफ्स्यौ हस्तपादैौ वाक् चैव दशमी स्मृता । ज्ञानं कर्मेन्द्रियाॐते मनचैकादशं स्मृतम्' । इतीन्द्रियाणि ‘शब्दः स्फशों सेो रूपरसगं-धात्रेतीन्द्रियार्थकाः । वचनादानगत्यागमैथुनकानि च । विषयेभ्यश्च सर्वेभ्यः प्रयाह्वयेन्द्रियाणेि ६ । । इतीन्द्रिथार्थाः इति योग शास्त्रोक्तमार्गेण निद्यथ – प्रत्याहृत्य 'इन्द्रियाणां हि सर्वेषां यद्येकं क्षरतीन्द्रियम् । तनास्य क्षरति प्रज्ञा दृतेः पादादिवोदकम् । ।