पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ु भासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाचन्द्रमसमेष मों राजा तद्देवा नाम तं देवा भक्षयन्ति तस्मिन् क्षात्पान्मुषित्वा अथैतमेवाश्वानं पुनर्नेि वर्तन्ते यथेतमाकाशमानाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वा अ भवति अंध्र भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति त इह त्रीहियवा ओषधिवनस्पतयः तिलमाषा इति जायन्ते असैौ वै खलु दुनिंप्भपतरं ये अन्नमति येो रेतसिञ्चति तद्भय एव भवति । तद्य इह रमणीयचरणाः अभ्थाशो हैं यते गती वोमे विज्ञायेत्यादि । चकारात् यमलोकगामिनी गतिरपि ज्ञातव्यं इति स्मारयति । तभा छान्दोग्ये । ‘अथ ध इह निषिद्धकारिणो मृताः क्रूरैः किंकरैः निदय बद्धाः निशितशूलतप्तवालुकांगारकीर्णेन छायाजलरहितेन तमोवृतेन यममार्गेण नीयमानाः निर्देयं स्वकर्मानुरूपं यमेन चोदिताः रौर वादिषु बहुबाधामनुभूय अतो निवृत्ताः दुष्टचरणाः अभ्थाशोह यत् कपूल चरणाः कपूयां योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा । अवैतयोः पथोर्न कतरेण पथा तानीमानेि क्षुद्राण्थसकृदावर्तनि भूतानि भवन्ति जायस्व प्रियस्वेत्येततृतीयं स्थानं तेनासौ लोको न संपूर्यते तस्मात् जुगुप्सेत इति । एवं तिस्रो गतीर्विज्ञाय शान्ति ज्योतिष्मतीं जपति । यममार्गगमन् निरसनार्थ ज्योतिर्जपः । दिवा च शुक्लपक्षश्च उत्तरायणमेव च । मुमूर्षतां प्रशस्तानि विपरीतन्तु गर्हितम् । ।