पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमलिकृत • तात्पर्यन्तिामणिसहितभू [प्रञ्च प्रश्ने विदो भजन्ति स आगच्छनि मुहूर्तान्येष्टिहान् तेऽस्मादपद्भवन्ति स आगच्छति विरजां नदीं तां मनसैवास्येति तसुकृतदुष्कृतं धुनुते तद्यथा प्रियाः शातय सुकृतभुपयन्त्यमिया दुष्कृतं तद्यथा रथेन धावयन् १थचक्रे पर्यवेक्षेत एष महोरात्रे पर्यवेक्षेत एवं सुकृन्दुष्कृते सर्वाणि च इंन्द्वानि स एष विसुकृतो विदुष्कृतो ब्रशविद्वान, ब्रौवाभिप्रैति ! स आगच्छति ल्यं वृक्ष तं ब्रक्षगन्धः प्रविशति स आगच्छति स्लज्ये संस्थानं तं ब्रह्मरसः प्रविशति स आगच्छत्थ पराजितमायतनं तं ब्रह्मतेजः प्रविशति स आगच्छतीन्द्रग्रजायती द्वारगोपी तावभाट्पद्रवतः स आगच्छनि विभुमि तं ब्रह्मयशः प्रविशतिं स आगच्छति विचक्षणामापन्दा बृहद्रथन्तरे सामनी पृीं पादौ शैतनौधसे वापरौ पादौ वैल्पवैराजे शाक्षरैषते श्रिी सा प्रज्ञयाहि विपश्यित स आगच्छत्यमितौजसं पयैकं स ग्राणः तस्य भूतं भविष्यश्च पूौ पादौ श्रीश्चराचरौ बृहद्रथन्तरे नानि श्मृ ऋनुरन्वार्तोऽभ्याब्टाद्योनेः संभूतो भार्यायै रेतः संवत्स्मरस्य, तेजो भूतस्यान्मा भृत्य त्वमात्माऽसि यस्त्वमसि सोऽहमस्मीति तमाह कोऽहमस्मीति प्राणेभ्यश्च तत्सत् अथ ट्वाश्ध प्राणाश्च क्षे तदेतधा वाचा अभिल्याद्दिथते सत्यमित्येतावत् इदं मत्रमिदं गवैमसंत्येवैनं तदाह तदेतत् श्लोकेनाभ्युक्तम् । 'यजूरः सामशिरा मेोमांशवः उपन्नरनुद्रीथः उपश्री-श्रीः उपहणं तस्मिन् भ्रह्माऽस्ते न् नमाह केन औंलाऽसेि नामान्याष्ट्रातति प्राणेनेति ब्रूयात् केनखीनामानीति वाचेति क्रन नपुंसकनामानीति मनसेति ! केन गन्धानिति घ्राणेनेति ब्रूयात् केन रूपाणीति चक्षुषेति केन शब्दानीति श्रेोत्रेणेति कंनान्नरसानीति जिह्वयेति केन कर्माणीति हस्ताभ्यामिति केन सुखदुःखे इति शरीरेणेति केनानन्द रतिं प्रजातिमित्युपस्थेनेतिं केनेत्या इति पादाभ्यामिति केन धियो विज्ञातव्यं कामानिति प्रज्ञयेति प्रब्रूयात् । नमाहापे वै खलु मे ह्मसाक्यं लोक इति