पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निरनि:शमिया सती वेद्यभूतपरमपुरुष:१धनस्वरूपा पूर्वकृतावसञ्चयजन्ति परमपुरुषार्मतिं विनाशयति ' इति । छान्दोग्ये ! 'तद्यथा पुष्करपलाश आो न शिष्यन्ते एवमेवंविदि पापं कर्म न हिन्यते । इत्युपक्रम्य 'अथ यदु चैवास्मिन् शब्यं कुर्वन्ति यदि द नार्चिषमेवाभिसंभवन्ति अचिोऽइरह आपूर्यमाण पक्षापूर्यमाणपक्षात् यान् षडुदङ्कनेि मासांस्तान् मासेभ्यः संवत्सरं संवत्सरादा दित्यमादित्याचन्द्रमसं चन्द्रमसँो बिछु तत्पुरुक्षेोऽमानवः स एतान् ब्र गमयति एष देवपथो अक्षपथः एतेन प्रतिपद्यमाना इमं मानवमावर्ते नवर्तन्ते इति । बृहदारण्यक्रः - 'ते य एवमेतद्विदुये चामी त्बरध्ये श्रद्रां सत्यमुपासते तेऽर्चिरभिसंभवन् िअपेिोऽहम्ह आधुर्यमाणपक्षमापूर्यमाणपक्षात् यान् षण्मा सानुदङ्ङादित्य एति मासेभ्यो देवलोके देवलोकदादित्यं आदित्याद्वैद्युतं वैधतात्पुरुषोऽमानवः स य ब्रह्मलोकान् गमयति ? इतेि तवैवान्यथा । यदा पुरुषोऽमलोकात् प्रैति स वायुलोकमागच्छति तसै स तत्र विजिहीर्षते यथा स्थचक्रस्य खडेन् स ऊष्माक्रमते स चन्द्रमसमागच्छति तलै स तत्र विजिहीपते यथा दुर्भ ख ; मित्यादि । कोषीतक्रिमः ! 'स एवं देवयानं पन्थानमापद्य अग्लिोकमागच्छति स्म वायुलोकं स वरुणलोकं स इन्द्रलोकं स प्रजापनिलोकं स ब्रह्मलोकं तस्य =ा एनस्य ब्रह्मलोकस्यारे हृदः मुहूर्ता ऐन्ये ष्टिहाः विरज्ञानदील्योवृक्षः सालज्यं संस्थानमपराजितमायतनं इन्द्रप्रजापती द्वारगेोषौ विभुप्रमितं विचक्षणाऽन्दी अमितैौजाः पर्यकः प्रिया च भानसी प्रतिरूपा च चाक्षुर्ची च पुष्पाण्यादायाबयौ वै च जगत्यंवाश्चांवाक्यबाश्चाप्स् रसोऽम्बया नद्यस्तमित्थं विनागच्छति तं ब्रह्माभिधाव्तममयशसा विरजां वायं नदीं मान्नवायं जिग्यती.) ति । तं पञ्चशतान्यप्सरसां प्रतिधावन्ति शतं मालाहताः शतमानहताः शतं . चूर्णहतः शतं वासोहस्ताः शतं वीणाहनाः तं ब्रह्मालंकारेणालकुर्वन्ति स ब्रह्मलोकालंकारेणालंकृतो ब्रक्ष विद्वान् ब्रौनैवाभिप्रैति स गच्छत्यागंवदं तन्मनसाऽत्येति तमृत्वा संप्रति