पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमधिकृस-तात्पर्यचिन्तामणिसहितम् प्राप्त इत्यादि । प्रथाणकाले – प्राणनिर्गमन्काले ! थकारेण ब्रह्मनिष्ठकृत्यं वदति । ब्रह्मनिष्ठश्चेत् 'ब्रह्मविदाप्तोति परम्' 'भगुवै वारुणि रित्यनुवाकैौ तस्य दक्षिणे कणें जपति । शुझमह इत्यादि । ननु -अर्चरादिमागेश्य ब्रह्मविद्विधयत्वात् आहितात्विमात्रेण ब्रह्मवित्वासंभवान् अर्चिरादिमास्य कथमन्न प्रतिपादनमिति चेत्- सत्यम् । 'अझयो बै क्री विद्या देक्यान: पन्थः गार्हपत्य 'मित्यादिना गार्हपत्याद्युपासनात् देवयानमार्गआश्रिवणात् । अमूर्ताऽमन्याहुतिः प्रोक्त समूतै बेरपूजनम् ' 'भानसी होम्पूजा च बेरपूजेति सा विधा इनि भगवतः त्रिविधोपासनप्रतिपादनात् । 'थसूत्राद्यन्तमध्येषु गीयते विष्णुरव्ययः' इति उपकमोपसंहारावभ्यासोऽपूर्वतां फलम् । [पञ्चम प्रश्नं इत्युक्मोपसंहारादिषु सूत्रखंडेषु 'नारायणपरायणो निन्द्वेो मुनिः' इति सदा अध्यात्मरो ध्यानयोगी नारायणं परं ब्रह्म पश्यन् धारणां धारयेदक्षरं परं ब्रक्षाओोतेि 'नारायणप्रं ब्रहेति श्रुति' रि,ि तथा 'अतीन्द्रियै सर्वजगट्टीज मशेषविशेषं नित्यानन्दममृतपानयत् सर्वदा तृप्तिपरं परंज्यो:िप्रवेशमिति विज्ञायते । इति चोक्तत्वात. 'यतो वा इमानि ' इत्यादिना जगत्कारणत्वेन प्रसिद्धं 'सत्यं ज्ञानमनन्तं ब्रहे ? त्यादि ब्रह्मस्वरुपशोधकवाक्यप्रतिपन्ने सत्यत्वा ििविशष्ट ‘नारायण परं ब्रसे' यादिवाक्यैः ‘परं ब्रह्म- परतत्व परंज्योतिः - परमात्मादिशब्दवाच्यं श्रीमन्नारायणमेव श्रवणमनननिदिध्या सनादिभिः श्रोतव्यत्वेन मन्तव्यत्वेन यातव्यत्वेन उपायत्वेन उपेयत्वेन च सूले प्रतिपादितत्वाच श्रीवैखानससूोक्तधर्मानुष्ठानात् ब्रह्माप्तिरनिवार्येति कृत्वा संकोचेनार्चिरादिमार्गः प्रतिपादितः । श्रीभाष्ये च विद्याशब्देन भगक्षराधन