पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आछिा ! असभ्यभाषणं शूद्रसेवनं ......। इयात्रीकणानि ब्राक्षणस्य रुलं कृत्वा प्रतिरक्षेयमद्ययोः । ज्यैष्टयं पुंसेि च मैथुन्थे जातिभ्रंशकरं स्मृनम् । इति जातिभ्रंशकराणि अन्यन्निमितं जातं यत् तत्प्रकीर्णकमुच्यते । ।। इति प्रकीर्णकानि अतिदिष्टषु सत्रेषु पादोन तद्रुतं स्मृतम् । पर्वेषामेव पापानां यत्प्रायश्चित्तमीरितम् ।। पादोनं तप्रदातव्यं ऋनं पापातिदेशयोः । अशीतिर्यस्य वणि वालो वाप्यूनषेोषशः ! प्रायश्चित्तार्धमर्हन्ति स्त्रियो रोगिण एव च' । ५४ अर्धमेय् भवेत्पुंसां तृतीयस्तत्र योषिताम् । लीधामर्थ प्रदातव् बालानां रोगिणां तथा । पादो बालेषु दातव्यः सर्वपापेष्वथं विधि ' । इति एवं सामान्येनाध्वर्युशब्देन संस्कर्तारमुक्ता तस्यात्मशान्तिञ्च प्रतिपाद्या नन्तरकृत्यमाह 'आयुषः माण ! मित्यादि जपेदिति । प्राप्ते प्रयाणकाले शुक्रुमहो मासाः षडुत्तरायणमग्रिज्येतिग्नेन पथा ब्रह्मपदमपुनरावृत्यभ्येति, धूमः कृष्णो रात्रिः मासाः षट् दक्षिणायनं चान्द्रमसमेतज्ज्योतिः प्राप्य निवर्तन इति गती चोभे विज्ञाय शान्ति ज्योतिष्मतीं जपति ।। ७ ।।