पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासभखिकृत-तात्पर्यचिन्तामणिसहितम् निक्षेपस्य च सर्वं हि स्वर्णस्तेयसमं मतम् । सखिभार्याकुमारीषु स्वयोनि-न्त्यजासु च । सगोत्रासु सुतस्त्रीषु गुरुतल्पसमं स्मृतम्' । इत्यनुपातकानि गोवधो ब्रास्थता स्तेयमृणानाञ्चानपाकिया । अनाहितातिा पण्यक्रियः परिवेन्दनम् । ीशूद्रविट्क्षत्रवधेो निन्दितार्थोपजीवनम् । नातिक्यं ऋतलोपश्च सुतानाचैव विक्रयः । |पञ्चम प्रश्न पितृमातृपुतत्यागस्तथा चारामविक्रयः । कन्याया दूषणचैव पूरििवन्दक्यचनम् । कन्यामदानं तस्यैव कौटिल्यं ब्रतलोपनम् । आत्मनोऽथे क्रियारंभः भद्यपस्त्रीनिषेवणम् । स्वाध्यायामिgतत्यागो बान्धवत्याग एव च । इन्धनार्थे दुगच्छेदः स्रहिंसौषधजीवनम् । हिंस्रयन्त्रविधानत्र व्यसनान्यात्मविक्रयः । शद्रमेष्यं हीनसत्यं हीनयोनिनिषेवणम् । तथैवानाश्रमे वासः परान्नपरिपुष्टत । असच्छस्राधिाभनमाकरेष्वधिकारिता । भार्याया विक्रयश्चैषामेकैकमुपपातक ॥ इत्युपपातकानि 'अम्यारण्यपशूनाञ्च हिंसा मलेिनकारणम् । कृमिकीटबयोहत्या भयानुगतोजनम् । फलेक्षुकुसुमस्तेयमधैर्यश्च मलाबहम्' । इति मलिनीकरणानि