पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरथैखानसगृह्यसूत्र य श्रेनुदानं तन्मूत्र्यदानं वा उपन्नासार्दिछं अयुन्गायत्रीजपः प्राणायामशासद्वयं तिलहोमसह द्वादशाधिकधान्यानं संहितामान्नवेदपारायणं द्वादशाक्षण भोजनं समुद्रगानदीशानमेवमादयः, एषु प्रत्यास्रायेषु तय शक्यप्रत्याङ्गायै: सर्व प्रायश्चित्तं प्राच्योदीच्यांग्गोदानशालान्निहोम्सहितं संपूर्ण कुरु, पूो भविष्यसि एतत्प्रायश्चित्तमधिकारानुगुणं भवति । क्ङ्गुणितषडङ्गदमुत्तमाधिकारिणः, मध्य माधिकारिणो द्विगुणभधमाधिकारिणविगुणम् । अस्मिन् प्रायश्चिते त्वया शक्यमत्यान्नायैः सम्यगनुष्ठिते सतेि गोत्रादिविशिष्टस्चं परिषत्सन्निधाचुम्य पापेभ्यो भुक्तो भूपाः ? इति वदेत् । 1 ोन्नादियुक्तः स यजमानः स्वेन प्रायश्चित्ते अनुष्ठिते सति परिषत्सन्निधौ विज्ञापितेभ्यः प्रकाशकृतमहापातक व्यतिरिक्तभ्यः महापातक्रातिदिष्टरूपेभ्यः महापाकित्रज्ञानिदेशिकरूपेभ्यः तत्सम रूपातकेभ्यः उपपातकेभ्यः संक्रीकरणेभ्यः मलिनीकरणेभ्योऽपात्रीकरणेभ्यो जातिभ्रंशकरणेभ्यः प्रकीर्षकेभ्यः सर्वेभ्यः पापेभ्यो मुक्तो भूयादिति भवन्तो बुन्वित्युक्त विधायकेन परिषदप्येकवाक्येन उडैः 'तथाऽस्तु' इति ब्रूयात् । ७ १५: रहस्यं यत्कृतं पापं पातकोपात्कम् । ब्रह्मया सुरापानं स्तेयं गुर्वगनागम तत्संसर्ग तथा कृत्वा साम्यवैवातिदिष्टकम्' । इत्थतिदिष्टम् घडब्देनैव शुद्धयेतु भनुष्यो वीतमत्सरः । महापातकंतुल्यानि पापान्युक्तानि यानि तु । अनुपातकसंज्ञानि तन्यूनमुपपातकम् ' । इत्युपपातकम् गुरूणामत्यधिक्षेपो वेदनिन्दा सुहृद्धधः । ब्रह्माहत्यासमं ज्ञेयमधीतस्य विनाशमम् ।। निषिद्धभक्षणै जैहूभुत्कर्षे च क्षेोऽनृतम् । जस्लामुखास्वादः सुरापानसभानि तु ।।