पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०४ श्री ओनिवासमषिकृत-तात्पर्यविन्तामणिस्पहितम् [पञ्चम प्रश्नं संकलीकरणानां मलिनीकरणानां अपात्रीकरणानां जातिभ्रंशकरणां प्रकीर्गानां सर्वेषां पापानामपनोदनार्थं प्रायश्चित्तमुडियोपदिश्यतामिनि बिज्ञापयेत् । अशौ पुत्रादिः 'अस्मयितु' रिति वदेत् । ततो विधायकैरेवं वक्तवम् । विधायकाः कुशकुष्ठभपाणयः प्राकुखास्समुत्थाय अनुवादकमेवं वदेयुः । 'अहो विद्वन् विदुषाम्ग्रेसर ििहति विहितविधिशाक्प्रत्याग्नायरूपतिपदोक्तप्रायश्चित्तानु वादनतुशलं हे अनुवादक गोत्रादिविशिष्टन अनेन यज्ञभानेन विज्ञापितानां पापानां जन्मप्रभृति तत्क्षणपर्यन्तानां महापातकतत्समतदतिदिष्टव्यतिरिक्तानां अज्ञानतस्सकृत्कृतानामुपपातकानां करीीकरणानां मलिनीकरणानामपात्री करणानां जातिभ्रंशक्राणां प्रकीर्णकानां सर्वेषां पापानामेकमव्दमपनोदकं तदैव द्विगुणीकृतं अज्ञानोऽभ्यतानामुपपातकानामपनेट्कं सदेव त्रिगुणीकृतं ज्ञानतः सकृत्कृतानां तेषामपनोदकं तदेव थड्रगुणीकृतं ज्ञानतोऽभ्यस्तानां तेषामपनोदकं तदेव पञ्चगुणितं प्रकाशकृतव्थििरक्तानां तत्समतदििदष्टानां सर्वेषामेतेषां पापानामपनोदकं भवति । एतदेवाशेषसभणितिं प्रायश्चित्तमसै यजमानाय अनुक्द इति त्वां प्रेरयामः । एवमपि तमेवमनुवादं सविस्तरमुचैरुध्र्वबाहु त्रिवारमनुक्द' इति ! अनुवादकः 'तथे' युक्ता यजमानाभिमुखस्सन् त्रिवार मनुवदेत् । गोत्रादियुक्त यजमान् अशेषा एषा परिषत् त्वदीयां विज्ञापनां समाकार्ये त्वया समर्पितामिमां दक्षिणां यथेोक्तदक्षिणामिव स्वीकृत्य त्दुक्त निमित्तानामपनोदकं सर्वप्रायश्चित्तात्मकमेतत् नेिणीतं प्रायश्चित्तं तोपदिशेति विधायकमुखेन भाँ प्रेषितक्ती अहमप्युद्विशामि सत्रधानः समाकर्णय । गोलादिवििशष्टन क्या जन्माभ्यासात् जन्मप्रभृति एतत् क्षणपर्यन्तं त्वया कृतानां प्रकाशकृतमहापातकव्यतिरिक्तः नां महापातकातिद्विष्ट महापातकार्ति देशिकरूपातिपासकानां महापातकसमरूपाकानां संकरीकरणानां मलिनी करणानामपात्रीकरणानां जातिभ्रंशकरणां प्रकीर्णकानां सर्वेषां पापानाभपनोदकं पङ्गुणितं षडब्दं प्रायश्चित्तं भवति । एतत्प्रायश्चित्तं । प्राच्योदीच्यांगोदान शालाभिहोमसहितं संपूर्णमनुष्टयम् । त्वञ्च साक्षात् चर्यायां समर्थश्रेत् तथाकुरुः अशक्तचेत् प्रत्याझायान्वाऽऽचर । प्रत्याङ्गायाः कीदृशः इति चेत्, विध्युक्त