पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रमः खण्डः } अन्यत्र – गौतमः – श्रीवैखानसमृह्यसूत्रम् अन्योऽपि योऽपि (?) कुर्वीत मन्त्रवत्पेतृमेधिकम् । यद्यप्यकृतबुडः स्याद्यदि स्यासु निवत्सर । ! इति । धृतबूद्धस्तु कुवींत उदकं पिंडमेव च । स्वधाकारं न कुर्वीत वेदाचारं न कारयेत् । । 'अगृहीताक्षरः पुत्रः पितृसंस्कारमईति । अन्यैरुचारयेन्मन्त्रमिति शातातपोऽब्रवीत् ।। पितुः पुत्रेण कर्तव्याः पिंडदानोदकक्रियाः । अशक्तावमिदहनं शेषमन्यस्समापयेत् । अतः आद्धं सडिान्तं प्रत्यब्दं श्राद्धमेव च । मात्रादेः कार्यमन्येन स्वपापेतयैपि जीवति । न पुंखस्य पिता कुर्यात् नानुजस्य तथाऽग्रजः। स्नेहेन यदि वा कुर्यात्प्तपिंडीकरणं विना ! अन्याभावे पिता वापि कुर्वीतापि सडिताम् । ये दद्याच्छाद्धमन्यसै सत्स्वनन्तरकर्तृषु । व्यर्थ भवति तच्छूद्धं भवेच पितृघातुकः' । इति 'दाहृदानादिकं कर्म स्वकर्तव्यमकुर्वताम् । अयशेो वंशश्नाशश्च नरकश्च न संशय ७ शान्तिमित्यादि । प्रसंगाद सधैप्रायश्चित्तमुच्यते । कर्ता स्रात्वा आर्दवासः परिषप्रदक्षिणं कृत्वा अनुग्रहाथै यथाशक्ति सुवर्ण दत्वा मणग्यो त्थाय गोलस्य शर्मणः मम जन्मभ्यासात् जन्मप्रभृतेि एतत् क्षणपर्यन्तं मया कृतानां अज्ञानतः सकृत्कृतानामज्ञानतोऽभ्यस्तानां ज्ञानतस्सकृत्कृतानाम ज्ञानतोऽभ्यस्तानामज्ञानतो ज्ञान्तश्च चिरकालाभ्यस्तानां निरन्तराभ्यस्तानां प्रकाशकृतमहापातकचतुष्टयव्यतिरिक्तानां तत्समानां तदतिदिष्टानामुपपातकानां