पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ श्रीनिवासमषिकृत-तात्पर्थचिन्तामणिसहितम् सुदृढं प्रीतिसंयुक्तौ विज्ञेथे दक्तिमः सुतः । द्वशन्तु प्रकुर्यार्थे गुणदोषविचक्षणम् । पुत्रे पुत्रगुणबुरुं विज्ञेयस्तु स कृत्रिमः । [पञ्श्वम प्रश्न स भवेद्गूढो नाम तस्य स्याद्यस्य तल्पगः । मातापितृभ्यामुत्ष्ट तयोरन्यतरेण वा । ये पुतं प्रतिगृह्णीयादपविद्धस्स उच्यते । पितृवेश्मनि कन्या तु धे पुत्रं जनयेद्रहः । कानीनं तं वदेन्नाम्ना वोढुः कन्यासमुद्भवः । या गर्भिणी संक्रियते ज्ञाताऽज्ञातापि वा सती ।। वोढुस्स गभो भवति सहोढ इति चोच्यते । क्रीणीयाद्यस्त्वपत्यार्थे मातापित्रोर्यमन्तिकात् ॥ स सुतस्तस्थ सदृशः क्रीतो नाम बुधैः स्मृतः । सा पिता च परित्यक्ता विधवा स्वेच्छयापि वा । उत्पादयेत्पुनर्भूत्वा स पौनर्भव उच्यते । मातापितृविहीनो वा त्यक्तो वा स्याद्कारणात् । आत्मानं स्पर्शयेद्यतु स्वयंदत्तस्स उच्यते । द्वादशैते परे प्राहुरेवं धर्मस्य पाठकाः । अत्मा पुत्रस्तु विज्ञेयस्तस्यानन्तरजश्च यः' । इति एवमुक्तप्रकारेण द्वादशचिषपुत्राभावे पन्येव कत्रीं पत्युः, पत्न्याश्च पतिः । 'पतिरेव क्रियाः कुर्यादपुत्रायाः मृतस्त्रियाः । एकभर्तृकपत्नीनामपुत्रा निधनं गता । अन्यस्याः पुत्रवत्वेऽपि कर्ता भतैव तत्र तु । पत्यभावे तु सापत्न्याः पुत्र एव नियुज्यते ॥