पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4 - अपद्भिश्ध पत्नी च गृदुजः कन्यकाक्षुतः । ौहित्रेो धनहारी च भ्राता तत्क्षुत्र एव च । पिता माता स्नुषा चेंव स्वसा तत्पुत्र एव च । स्पेंडस्लोदको ... ... मातुःसहोदरः । स्री च शिष्यत्विगाचाय, जामाता च सवापे च । उत्पन्नवन्धुरिक्थेन काग्येदनीपतिः) ! अत्र पुत्रिकापुत्र इत्यत्र पुचैिव ! भर्तृनियोगादेव देवरात - पिंडाद्वा उत्पन्नः – क्षेत्रजः । मातापितृभ्यां दतो - दत्तकः । क्रीतः - क्रय गृहीतः । धनक्षेत्राप्रिलोभेन पुत्रीकृतः-कृमिः । मातापितृभ्यां परित्यक्तोऽहं तव पुत्रो भवामीति स्वयमेवात्मदानेन पुत्रत्वं गतो दत्तः । मात्रा पित्रा च दोषादिवशात् त्यक्तोऽपविद्धः ! पत्नी - ब्राक्षादिचतुर्विधविवाहान्यतमेनोढा । गृहे प्रच्छन्नमुत्पन्नो - गूढल: ! एतेषां लक्षणमानुशासनिके । भीष्मः । आत्मा पुलस्तु विज्ञेयः प्रथमो बहुधा परे । स्वे क्षेत्रे संस्कृते यं तु पुत्रमुत्पादयेत्स्वयम् । प्तमौरसं विजानीयात् पुत्रं प्रथमकल्पितम् । अ िप्रजापतिश्चेष्टा वराय प्रतिपादितः । पुत्रिका स्यात् दुहितरि इंकल्पेनापि वा सुतः । तत्वे जातः प्रमीतस्य क्रीवस्य पतितस्य वा () { स्वधर्मेण नियुक्तः स पुलः क्षेत्रसम्मतः । माता पिता च दृछतां यमद्भिः पुत्रमपदि ।