पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमभूित-तात्पर्यचिन्तामणिसहितम् [पञ्चभ प्रश्र्ने पूर्वं प्रियमित्यादि ।

  • द्वादशैौ प्रतिपद्येन् विभजन्नात्मनः पिता ।

समांशभागिनी माता पुत्राणां स्यान्मृते धचे | इति 'मनुः पुत्रेभ्यो दायं व्यभजत इति श्रुतेश्च पलीपुत्रादीनामुपभोगार्थ परोकार्थमात्मनश्च धनं विभजेत् । तेन धनेन ज्येष्ठ एव कुर्यात् । भरीचिः – 'अन्यैरनुमतिं कृत्वा ज्येष्ठनैव तु यत्कृतम् । द्रव्येण चाविभक्तन सँधरेव कृतं भवेत् । स्नेहेन चेत् पृथक्कुर्यात् मासिकादीनि चैव हेि । सपिंडता विभक्तानां कर्तव्या प्रतिपुत्रकम्' । इति इदं वचनमन्योन्यविरुद्धविषयम् । उपस्थितेऽहनि शुचौ प्रदेशे सिकतातले दर्भान् प्रागग्राना दक्षिणाग्रनित्येके ।। ४ ।। थिमाणं च तं दृष्टा कर्ता भूम्यां शुभस्थले । देवालये नदीतीरे गृहे नापि बन्स्पौ । आलिप्य दक्षिणाग्रेषु कुशेप्वेनं नेिवासयेत् । उत्तानं दक्षिणमीचं तमुद्दिश्य तु तान् ददेत् (?) ॥ इति तत्राऽसीत शयीत वा दक्षिणाशीर्षम् ।। ५ ।। योगेन देहत्यागे समर्थश्चेत् तत्राऽऽसीत ! अशक्तयेत् दक्षिणशी शयीत । अस्याध्वर्युः ‘शन्नो मित्र ? इति शान्तिमात्मनः कृत्वा' आयुषः ग्राण'मिति सुभूषः दक्षिणे कर्णे जपेत् 'संज्ञान'मिति वामे ॥ ६ ॥ अध्वर्युः--विहितः पुत्रादिः । अनेककर्तृसंभावनाफ्नाथै सामाम् वाचित्वेन अन्न अध्वर्युशब्दः प्रयुक्तः ।