पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वामहस्ते तथाऽष्ट मासमेकं प्रकीर्तितम् । अर्धमासं समुद्दिष्टमट्टे दणेि पदे । पादे न दृष्ट वामे तु पञ्चाहं तस्य जीविलम् । अशीर्ष यदि पश्येत् दिनद्वयमुदीरितम् । सर्वागहीने दृष्ट तु ढूंडसदृशं दिनम् । सहस्रकिरणाछायामध्येवं लक्षयेद्बुधः । सूर्यबीजमावास्यासंगवञ्चात्र विद्यते । । रक्तं सूर्यथितं चन्द्रः भूत्रद्वरेण लक्षयेत् । रक्त च कार्यहानिः स्यात् सिते कार्यश्च सिद्धयति । कबुरेऽर्थक्षयं पीते हुन्थात् कृष्णे भबेदतः । नीले विदेशगमनं हरिते वा सुरेश्वरम् । एकधारा भवेत्सिद्धिः बहुधारा न सिद्धयति ॥ स्फुटिते भंगमायाति संथितो झज्ञपञ्जरे । जयः प्रदक्षिणावर्ते वामावतें भयं भवेत् । मूत्रं पुरीषं वाथुश्ध समतां यन्ति भूतले । तद्दिने विन्नसंपति; सप्ताहामग्णं भवेत् ? ॥ इति मार्कण्डेयः – *देवमार्ग ध्रुवं शुकं सोमे छायामरुन्धतीम् । थो न पश्यत्यगस्त्यं स न जीवेद्वत्सरात्परम् । । इत्यादि एवं लक्षणैः स्वमरणं परीक्ष्य । मुमूर्षः-मर्तुकामः ।

  • जन्तोजतस्य मरणमवश्यंभावेि तत्त्वतः ।

नस्मान्मृत्योर्न भेतव्यं धर्मः कायों हितेच्छया। । इति मरणमाकांक्षन्। बान्धवान् पञ्चविधानाहूयेति । म्रातृभार्यास्वसृपतिस्नुषाजामातृवंशजाः । पञ्चसंबन्धिनो ज्ञेथाः सुखदुःखानुभाविनः' । इत्युक्ता