पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९८ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [पञ्धम प्रश्ने सप्तविंशति चैवान्ये मासमेकं स जीवति। अष्टाविंशतिवारेऽभिन् भासा तस्य जीवितम् । एकोनत्रिंशदेकस्मिन् दशरात्रं स जीवनि । अहां त्रिंशद्वहेद्याभ्ये सप्ताहान्मरणं भवेत् । एकाहान्मरण याति त्रयस्त्रिंशद्ववेद्यदि । यदि प्रवर्तते () सैन्यं विततं प्राणिनां तथा । पञ्चाहे रात्रिचारेण त्रीण्यब्दानि स जीवति । ॥३ विंशद्दिनानि चैकेन व्हते यदि मारुतः । षण्मासं जीवितं तस्य पञ्चविंशे त्रिमासकम् । षशितै तु पक्षः त्याद्वहते यदि मारुतः । दशाहमेकोनत्रिंशत् त्रिंशत्पञ्चाहमुच्यते । एकत्रिंशे तु चत्वारि द्वात्रिंशे ििदनं भवेत् । त्रयस्त्रिंशद्दिनान्येकं मारुते जीवितं दिनम् । मकरायनादेवमादि सम्यगेतन्निरुपयेत् । पैौर्णमास्यां मदोषान्ते पश्चिमाभिमुखः स्थितः । छायामनिमिषः पश्येद्पादतलमस्तकम् । ग्रीवायां सोमबीजन्तु न्यसेत्स्वस्य कलामितम् । स्थित्वा निमील्य तटोमं पश्येच्छाधां स पश्यति श्रेता चेत्सक्ला छाया दीर्घ जीवति मानवः । कृष्णा त्रेोगसहेित; कृशा चेद्रोगपीडितः ।। विमुखं यदि पश्येतु मासं तस्य जीवितम् । अदृष्ट दक्षिणे हस्ते त्रिमासं तस्य जीवितम् ।