पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{ा अहोरात्रं ययैकं । यदि ते यदि भारुः । एवं कालेषु सर्वेषु मृत्युकालं विचारयेत्' । इति तत्सरस्यादेकाले तु सम्मते चोसरायणे अनन्तरं वहेद्वायुः दक्षिणे पञ्चनाडिकाः ।। तासव्ये तथा पञ्च शतायुश्चैोदयं भवेत् । घटेका छड़भवेद्यस्य तस्याशीतिरितीरितम् । घटिकास्सप्त यस्य स्यात् द्वेष्टयायुरिीरितम् । घटिकाष्टौ यदि चरेत् पञ्चाशतस्य निर्दिशेत् ।। विसाधैं वहेद्वामे पञ्चविंशतिवत्सरः । अहोरात्रं नरेद्वायुः द्रशाब्दं तस्य जीवितम् । दिनद्वये वहेद्वायुः षङ्कर्षाणेि स जीवति । चतुर्दिनन्तु यस्य स्यात् चतुरङदं स जीवति । पञ्चरात्रं वहेद्वायुः तस्यायुर्वत्सरस्रयम् । भवेत्पञ्चदशाहानि तस्यायुर्वत्सरो भवेत् । दिनानां शितिर्वामे षण्मासायुस्स जीवति । पञ्चविशतिहां चेत् मिासायुस्स कीर्तितः । षशिििदनान्यस्मिन् मासान्मरणं भवेत् ।