पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९६ श्रीं श्रीनिक्षाक्षमखिकृत-तापाचिन्तामणिरहिलम् भुञ्जतो यस्य वा नित्यं यूका वा मक्षिकादयः । यजन्ते भाथ वैरस्यात्(?) षण्मासान्ते न जीवति । कालज्ञानमिदं ज्ञात्वा तस्य कुचींत वञ्चनाम् । ब्रह्मविष्णुरुद्रभेदान् कालस्यांशत्रयं क्रमात् । ज्ञेयं जननमारभ्य मेरुन् शिवेरितम् । वर्षाण्येकादश ब्रह्मा शरीरं व्याप्य तिष्ठति । [पञ्वम प्रश्नं क्रमकाले नाभिपन्ने विष्णुकले हृदंबुजे । कंठाब्जे रुद्रकाले तु ज्ञात्वा कालस्य त्रश्नाम् कालसंकर्षणीं विद्यां ज्योतीरूपां जपेत्ततः । कालो विभुखसां याति लक्षजापे कृते सति । 'ओं ही में क्षां दां सम्मोहन चंडीं कालसंकर्षयै नमः एवं जपेत्। ‘कं स्वाहा हुनेत् कुञ्जिक जपेद्वाथ नवात्मकम् । पधिमाम्नाययुक्तस्य चेयं कालञ्चना । नाभितो ब्रह्मरन्ध्रान्तं सपभ्यां ज्योतिरूपिणीम् । प्रेोलसन्तीं जपेन्नियं मायां कालस्य कश्चनाम् ? ॥ ‘स्वकीयं असते योऽसौ चित् कालकलाकुलम् । प्रासान्तेन सरेकिञ्चित् कालस्तस्य करोति किम् पंक्षत्रेयेऽपि मेधावी वामतः क्षीणमारुतः । मासादौ वत्सरादौ वा पक्षादौ वा यथातथम् । ।