पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पक्षान् जायते मृत्युः कालज्ञाने शिोदितम् । भू; वा भस्तके वा स सप्तमासान् न जीवति । कर्दमे शंभुपुंजे २ा सप्तमासान् न जीवति । कृष्णरक्तानि श्वागि रक्तमाल्यानुलेपनम् : स्व येो लभतेऽकस्मान्न वमासान्ते न जीवति । भवझे वेष्टिलमात्मानं पश्येद्ब्दं न जीवति । अशिरस्कां यदा पश्येत् आत्मछायामथापि वा । सुकृष्णास्तारकाः पश्छेत् षण्मासान्ते न जीवतेि । स्वमे देहं स्वकं स्थूलं तैलाक्त वाऽथ पश्यति । भौतः क्रुद्धोऽथ वा नित्यं मासादूर्वं न जीवति । निशि चापं ततश्चोल्कां मेघेऽशििनदर्शनम् । यः पश्येन्नियते सोऽपि षण्मासाच्छंकरोदितम् । शंखवणें भूोर्मध्ये गुल्फयोर्मसन्धिषु । स्पन्दनं यस्य नैवाति मासादूर्ध न .जीवति । चक्षुषि श्रवसोर्नित्यं न श्रुणोत्यपि निश्चितम् । दीपगन्धं न जानाति वर्षादूर्व न जीवति ॥ विनाशं कुंकु प्रेत्कं पिशाचं दिल्पत्तनम् (?) । यदि पश्ययौ स्वझे दशाहान्सो न जीवति । ओष्ठयोधूसरवं वा शुष्कं वा तालुदेशके । स्कन्धौ वा भङ्गमायातौ घण्मासान्ते न जीवति ।