पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९४ - क्रमपूजां विधायाऽदौ पश्चाद्विद्यां समवैयेत् । ग्ड म ! शुभे पीठे विधृत्याथ तां विंधां पूजयेन्निशि ।। ग्रातः क्रमाचैनं भूयः कुर्यात् पूजां कुमारिका । साधकस्त्वेकवितेन पश्चाद्रिद्यां विलोकयेत् ।। वर्णाधिक्ये भवेद्राज्यं मात्राधिक्ये च संपदः । समत्वे सौख्चमारोग्यं हानिर्विन्दुविलोपनात् । मात्राहीने भवेचाधिः मरणं विन्दुनाशातः' ! इति

  • हीं हूं म्लों मद्दापनयं रक्ष रक्ष माममृतोद्भवे म्लें ही श्रृं विच्छे विच्छे'

उत्तराभिमुखस्थो यो यदि जानाति दक्षिणाम् । दिङ्मूढस्त तदा ज्ञेयः सप्तमासान्न जीवति !! शुद्धं निर्मलमादित्यं विरवेिं () यदि पश्यति । नद्वषन्ते क्षयं यानि नान्यथा मैरवोदितम् । सिनं हरिनकृष्टं वा शूलं भानुमण्डलम् । यः पश्यति दाऽऽसै वै वर्षदृ न जीवति । विबिं जले दृष्ट संपूर्णे न मृतिः कचित् । मध्ये छिद्र दशाहेन तद्दिने धूमपुंकुले । अरुन्धनां श्रुतं मेोमछायात्रां वा महापथम् । यो न पश्यति निस्तेजः वर्षान्ते ध्रियते ध्रुवम् । सच्छिद्रे दृश्यते चन्द्र तद्वा रिवः । दर्पणे ि दृश्यते निष्प्रभो वापि अभ्यासै म्रियतेऽब्दतः । संपूर्णोपहते सूर्ये ... ... सो न दृश्यते ॥

मन्