पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवनायनस्यस्तु पट्रात्रेण स मृत्यमक् । संज्ञक्षेपो निरुक्त्वं सद्योमृत्युनिदर्शनम् । एतादृशान्ग्रनिष्टानि विदित्वा मानवोत्तमः । निशि चानि चात्मानं योजयेत्परमात्मनि । अतीक्षमाणस्तं कालं यः कालः प्राकृतो भवेत् । । इति सिद्धनागजुनीये शिपले कालज्ञानप्रारः । रोचनैः कुंकुमैलक्षानापिकारकसंयुतैः । द्वादशारं लिखेत्यत्रं तद्विहिचैव तत्समम् । ोडशारं ततो वाद्ये मूलीजं दले दले । प्रथमस्य इले वर्ष मासाश्चैव अहिले । दिवसः घेोडशरे तु साप्यनाम च कर्णेके । ६६ यद्दले चाक्षरं लुतं तद् मृत्युर्न विद्यते । दर्षमासदिनं पश्येत तस्य नाभे (?) परस्य वा । दा वर्ण न लुप्त स्यात् तद्दिने म्रियते ध्रुवम् । वर्षद्वादशापर्यन्तं कालज्ञानं शिवोदितम्' । इति 'उव्य कालपुरुषोत्तम् संह विश्वमूर्ते कालाक्षकाय अन्तकालं प्रदर्शय प्रधानकालं प्रदर्शय स्वाहा । । अमुं मन्तं नित्यमष्टोत्तरसहस्र जप्वा पञ्चोपचारैः सप्तदिनपर्यन्तमनेनैव पूजयेत् । प्रत्ययो भवति । तथाऽन्यत्र मार्गशीर्षस्य कृष्णायां पञ्चम्यां नीरजं शुभम् । भूर्जपतं समानीय लाक्षाकुंकुमरोचनैः ॥