पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९२ अग्यत्र – भी श्रीनिवासमक्षिकृत-तात्पर्यचिन्तामणिसहितम् संवत्सरयेनैव तस्य नृत्युं समादिशेत् । द्वितीयामात्मनः च्छायां छिद्र योऽमेिश्यति । भृत्युस्संवत्सरेणास्य जानीयात्क्षुचिक्षणः । विशिरस्कां यदा छायां पश्यन् पुरुषमात्मनः । जानीयादात्मनो मृत्यु प्मासेनेह बुद्धिमान् । कौं िपधाय हस्ताभ्यां शब्दं न शृणुते यिद । जानीयादात्मनो मृत्यु भासेनेह विचक्षणः । देवतायतनस्थाने सप्तरातेण धृत्युमाक् । [पञ्षभ प्रश्ने ततः प्राणान् स मुँचेत तमीशानमनुस्मरेत् ? ॥ इति 'अनिष्टानि तु वक्ष्यामेि विहितानि मनीषिभिः । संवत्सराद्विमोक्षस्तु संभवतु शरीरिणः । योऽरुन्धतीं न पश्येत दृष्टपूर्वी कदाचन । तथैव ध्रुवमित्याहुः पूर्वेद्धं दीप एव च । चण्डभासं दक्षिणतस्तेऽपि संवत्सरायुषः । परचक्षुषि चात्मानं ये न पश्यन्ति पार्थिव । आत्मच्छायां कृतीभूतां तेऽपि संवत्सरायुषः । अतिद्युतिरतिमा अप्रज्ञाचाद्युतिस्तथा । प्रकृतेर्विक्रियापतिः षण्मासे मृत्युलक्षणम् । शीष्र्या नाभिर्यथा () चकं च्छिद्रं सोभं प्रपश्यति । तथैव च सहस्रांशु सप्तरात्रेण मृत्युद्धः । शवगन्धमुपधाति सुरभिं प्राप्य यो नरः ।