पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संभाद्रिः. तिवर्षाभ्यन्तरे वा शङ्गिः । अरिष्टः – दुर्निर्मितैः भरणांच्दैः । आत्मीयमाः सम्यक् परीक्ष्प! परीक्षाक्रमह सामन्नाक्षणे । 'अथ यः काभरोत पुनर्न प्रत्याञ्जायेयमितिं रात्रिं प्रपद्ये पुनर्भमयेो'भूम् । कन्यां शिखण्डिनीं पाशहस्तां श्रुव िकुमारिणीमादित्यः चक्षुषे बातः प्राणाय सोमो गन्धायाऽपः स्नेहाय मनोऽनुज्ञाय पृथिव्यै शरीरं सा हैनमुवाच मिन् संवत्सरे मरिष्यसि अस्मिन्नयने अस्मिन् ऋग्लै मिन् मासेऽन्निर्थमासे अस्मिन् द्वादशरात्रे अस्मिन् पड़ातेऽस्मिन् त्रिरात्रेऽस्मिन् द्वाद्धेऽभिन्नहोरालेऽस्मिन्नहनेि अस्यां रालौ अस्य वेलायाममिन् मुहूर्ते मरिष्यस्येहि स्वर्गं लोकं गच्छ देवलोकं या ब्रह्मलोकं वा लोकं वा विरोचमानस्तिष्ठ विरोवभग्नामेव हि योनिं प्रविश नाहं योनिं प्रवेक्ष्यामि भूतोत्तमाया जह्मणो दुहितुः संराग वखाया जायते क्रियते धीयते च रात्रिस्तु मा पुन्तु रा:िखमेतत्युटपान्न यत्पुराणमाकाशं तत्र मे स्थानं दुर्लपुनर्भवाय अथुनर्जन्मन एतावदेव राखेत्रे रात्रेतश्चइति । तथा-चन्द्रमा इचऽदित्या दृश्यन्ते रशनाभिस्विाभिमुस्था ये तच्छिद्रा वा रात्रे च्छायां पश्येतष्येवमेव िवद्यादित प्रक्षदर्शनानि । अथ स्वप्नानि पुरुषं कृष्णदन्तं पश्यति स एनं हन्त क्राह एनं हन्ति मर्कट एनं हन्ति आशुवायुरेनं मकर्पयेनं गिरति स्रादित्वा सन्नििित बिानि भक्षयति एकं पुंडरीकं भ्रास्थति स्वरैवैरायुको बाति कृष्णां धेनुभकृष्णवत्यां नलदली दक्षिणाभिमुखो वा () जियति सश्छेतेषां किञ्चिन् पश्येत् तनुबो वा यदा आनुशासभकेि–“लैर्षिकं द्विवार्षिकं वार्मिकं वा समुत्थितम् । वाण्यसि मासिकं वा सप्तरत्रिकमेव वा । सर्वांस्तदर्थान्वा विद्यात् तेषां चिह्मनि लक्षयेत् । पुरुषं हिरण्मयं यस्तु तिष्ठन्तं दक्षिणामुखम् । लक्षयेदुत्तरेणैव मृत्युलैवार्धको भवेत् । शुक्रमंडलमादित्यं रकं सम्यक् पश्यतः ।