पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९०

विष्णुः मृतायामपि भार्यायां वैदिकान् न हि त्यजेत्। उपाधिनाऽपि तत्कर्म याबञ्जीवं समाचरे । दिति ।

  • अन्ये कुशमर्या पलीं कृत्वा तु गृहमेथिनः ।

अमिहोत्रमुपासन्ते यावञ्जीवमनुव्रताः ।। नित्यान्निहोत्रं प्रेलायै न स्त्रियै दातुमर्हति । नाप्यादधीत पूर्वामित्वमिहोत्रं समाचरेत्। । इत्यादिवचनञ्जातम् । एतत्सर्वं जातकाििवषयम् । आधानादिकृतकनिष्ठाविषयं स्मृत्यन्तरे– स्मृत्यन्तरे श्री श्रीनिवासभस्क्रुित्-तात्पर्यविन्तामणिसहितम् ‘जाताकाौ विाहयेत् भार्याया मरणे सति । [पञ्चम प्रश्नं सर्वेण दाहश्चान्याशिः विाहे लौकिो भवेत् । तां वा दग्ध्वा लौकिक्रेन उद्वहेत्सततं हुनेत्' । इति 'पत्न्यरेका यदि मृता तां दग्ध्वा मार्तवह्निना । आदधीतान्यया साध्या चाधानं विधिना गृही ।। विवाह्याऽद्धते द्वाऽऽधानमेवास्ति तद्वयोः (?) 1; एकाकी वाऽदधीतान् िविवाहश्चेन्न सिद्धाति । नित्येष्टयाग्रयणावमिहोत्राग्वे समाचरेत्' । इति एवं च स्वस्माद्वा फल्यन्तराद्वा पूर्वभृतां भार्यामनहितारौिपासनामिना यथोक्तः वार्षिकैररिष्टः आयुगात्मीयं परीक्ष्य तृतीये पञ्चमे नवमे चाह्नि मुमूर्षः बान्धवान् पञ्चविधानाहूय पूर्वं प्रियं भाषित्वा एँहिकं संभो पारलौकिञ्चाऽऽत्मनो विभजेत् ।। २ ।।