पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथा ५ अथ आहिताग्नेः पत्न्याः गृहस्थस्य स्त्रियः ध्रह्मचारिण: अनागेपिनकार्यस्य च दहनविधि व्याख्यास्यामः । अथ निषेकाचष्टादशसंस्कारकथनानन्तरम् । अहिताग्नेः-हविर्यज्ञ याजिनः स्वाध्यायपस्य च । अनेन सदाचारनिष्ठत्वमवगम्यते | पत्न्या आहिताग्नेः पन्याः – पत्नीशब्दार्थस्तत्र परिभाषिको गृह्यते, मुख्यत्वात् । गृहस्थस्य अनहिताग्नेः । ब्रह्मचारिणः उपनीतन्य अनारोपितकार्यस्य अनुपनीतस्य, चकाराधुिरविधवादीनामपि । दहनविधिं अप्तिसंस्कारविधिं । ठया । द्वाभ्यामुपसर्गाभ्यां अपेक्षितविस्तरसंकोचेो धेोतिर्ने । पन्थपेक्षया पूर्वमृतस्याद्विताग्नेः, आहिताग्नेः भूर्तुपेक्षया पूर्वमृताया तत्पत्न्याः, अनातिाग्नेः एवमेव गृहस्थस्य च । 3 अत्र विशेषः । 'एवंवृत्तां सवर्णा स्रां क्षितिः पूर्वमारिणीम् । दाहयित्वाऽग्निहोत्रेण यज्ञपात्रैश्च धर्मवित् । मनुः - ‘भार्ययै पूर्वमारेश्यै दत्वाऽीनन्यकर्मणि । पुनरक्रियां कुर्वान् पुनाधानमाचर 'दिति । याज्ञवल्क्यः– 'दाहयित्वाऽह्रिोत्रेण वियं कृत्वा पतिः । आहरेद्विधिवट्टागत् अत्रैवाविवयन् । वृद्धमनुः-- 'द्वितीयां वै तु यो भार्या दहेद्वैतानवह्निना जीवन्यां प्रथमायान्तु सुरापानसभं हि तत' इति । जैमिनिः-- 'आहिताश्चित् पूर्वमृतां ज्ञायां निर्मथ्येन दद्देन सान्नपनेन