पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् काव्यं परिसर्पण 'मिति । उत्रे दिगीशस्य पश्चिमे दक्षिणामुखोऽञ्जनाम: द्विभुजः कुशचीरांबरधरो रेवतीजः कुमुद्रापतिः वाहध्वजवाहनः शंस्रवो नामद्यक्षरीजो मन्दः ‘सूर्यपुत्रं मन्दं रैक्यं शनैश्वर िमित । तत्प्राच्यां दक्षिणामुखः श्यामानो जपांबरधरो द्विभुजो नागचूलिकामस्तकः पाशायुधो मंडलावृतमौलिः सर्पध्वज वाहनः आक्षेषाजः जापतिः नामाद्यक्षवीजः राहुः 'राहुं दैतेयमुग्गेश ग्राहक ' िमति । प्राच्यां पश्चिमाभिमुखो धूमवर्णः श्रेतांबरधरो नारीश अन्यत्सर्वं राहोरिव केतुः ‘केतुं कृष्णवर्ण रौद्रं प्रकाशिन'मिति । यद्दिद्वारं तद्वार पाऽर्चयेत् । इति (इति चतुर्दशः खंड;) इति पष्ठः पटलः । (इति चतुर्दशः खंडः) इति पष्टः पटल; इति चतुर्थ: प्रश्नः