पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शुभषु आरभ्य कुर्यात ! एतेनेत्यादि ! दु:खा इति लिंगव्यत्ययः छान्दमः । अकृतग्रहशान्तिकस्य महत्तरो दोः अत्यन्तो दोषः दु:ब्रव्याध्यादिकं पापञ्च सम्पद्यते । यथा भगवच्छास्त्र शान्तिकल,प्थाले भगवान्मरीचिः । 'अद्भुन शान्तिः प्रभूनशतिः महाशान्तिः शान्तिः, शुद्धिरिति शान्तिः पञ्चधा भव नीत्यारभ्य 'आचार्यविजश्च बत्विा नववस्रोत्तरीयांगुलीयकाचैरलंकृत्य अग्-ि कुंडेध्वाधारं हुत्वा आदित्यगारक मन्द बुध सेित बृहस्पति चन्द्रेभ्यः प्रागाद्युः दगन्तं प्रदक्षिणं ध्यावाऽऽबाह्याभ्यच् अष्टाक्षरेणायुतं अष्टोत्तरशतं वा अभिमृश्य ग्रहशान्त्युक्तविधानेन तत्तद्देवत्यं चश्मभिदाज्यादिभिः नित्यनष्टोत्तरशतं हुत्वे यादि । अन्यत्र मरीचिः । 'द्विदैवावरणे प्राङ्कारादुत्तर पश्चिमाभिमुखें । रक्तवर्णः शुक्रांबरधरो द्विभुञ्जः पद्महस्तः सप्ताश्चाहनी ह्यध्वजो रेणुक्रा सुवर्चलापतिः खकाबीज; अधिोषधस्वस्सहस्रकिरणो मंडलावृतमैौलिः श्रावणे मासेि हस्तज्ञः अदित्य । आदित्यं भास्कारं सूर्य मार्नाडे विवस्वन्त । मिति । तद्दिीशस्य दक्षिणे पश्चिमाम्मुिखः श्चाभी रक्तांनाधरः द्विभुजः इक्षुचापभृत्। मंडलावृतमौलिः हिरण्मयोऽष्टाश्ववाहनः कुलीरध्वजो हंसरव रोहिणीश उत्तराभिमुग्वेो बन्धूकवणों नीलांवरधः इपिाणिः शरभध्वजः शुकजुष्टापनि अश्विनीजालः अश्ववाहनः शंग्बो नामाद्यक्षबीज: * अंगारकं वक्र रक्तं धराग्युत । मिति । तस्य पश्चिमे च उत्तरामिमुग्वः श्यामवण रक्तांबरधगे द्विभुजी रथवाहनः सिंहध्वजश्शरवरी नामाद्यक्षग्बीजम्सुशीलापतिश्श्रविष्टाजातो बुध बुधं श्यामं सीन्यं श्रविष्ठाज'ििन । पश्चिमे दिगीशम्य दक्षिणे प्राङ्मुग्वः पीताभ निष्यजातारापनिः नामाद्याक्षरजो बृहपतिः 'पीतंबर्ण गुरुं तप्यं बृहस्पति