पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०४६ सिन्दूरवणं शक्तयन्यायुधधरं मेवास्दुमन्लं, झटकाः पाश्चरं मकरवाहनमप्पति ऐरावतारूढां शाच, शोणवर्ण पद्धाक्षनलयधरं वक्षुवं प्रजातिं तवर्ण फणाणि शोभितं शेषमावाहामीत्याद्यावाहन ! करवीरत्यादि । पश्च-कैरवबन्धूक -- --- =


पुप्रैगन्धैरित्यादि । अथवा बोधायनाद्विमनेन ा अर्चनं कुर्यात । शुद्धोदनेत्यादि। शुद्धं वेतालं शुौदनम्। पयसि पकम्झे यन् । गुडेन सह कमलं गुडैौदनम् । दध्ना पृक्तमन्नं दध्योदनध्। गुङक्षीरश्वां सह पृक्तमन्न गौलिकम् । चित्रे-नाना वर्णभन्ने चित्रौदनम्। तिलैः पकमन्ने कृलरम् । मपैसह पकमन्ने माषौदगम्। कणैः जीरकैः सह पकमत्रं कौदनम् इत्यन्नाने निवेदयेत् (इति श्रयोदशः संड;) (अथ चतुर्दशः खंड) अथेत्यादि । अर्कस्य सूर्यस्य भयेऽर्कः, पुण्यानि एत्राण्यस्येति- पालाशः, खदिरति (?) स्थिरं तिष्ठतीति थाद्विरः, अपकृष्टः अमार्गादित्यपामार्गः, अश्वरूपं वैश्वानरोऽत्र तिष्ठतीत्यश्वत्थः, उन्दनादुटुंबर शमयति दोषानिति शमी, दूरं वाति गच्छतीति () दूर्वा, कौ भूमौ शेत इति कुशम्, एतानीध्मानि अन्वर्थानि । त्रिम्धुरक्तानि-त्रयो मधुराः पदार्थाः शर्करामधुक्षीराणि तैरक्ताभिः नक्दुक्तभिस्समिद्भिः तत्तदुक्तन चरुणा आज्येन व प्रत्येकं यथाशक्ति जुहुयात् । पश्चाििवधानेन शान्ति कर्तुमशक्तः एकाशौ सभ्ये आदित्यादीनां होमं कुर्यात् । ग्रहाणामेवम् । अधिदेवानाञ्च विना समेिचरू केवलमाज्येन तत्तद्ग्रहाहुतिसंख्याहुतीः नतग्रहाणामौ जुहुयात् । तत्तदिध्मेष्वेकमेकमिमं होमापू होमान्ते वा यजमानेन पूर्णाहुत्यर्थ निर्दिश्य नेन होमः कार्यः । ततः सर्वप्रायश्चित्तार्थे तत्तौ मिन्दाहृत्याश्रावितादीन, आज्येन सकृत्सकृदंधुत्वा अन्तहोमं हुत्वा अमिरष्धादिष्वारोप्य रक्षेत्। पूर्वोक्तचरुभिः ब्राह्मणान् भोजयित्वा । आचार्यमृत्विजश्रेोद्दिष्टान् तैस्तैः ग्रहनिवेदितैरलैः अन्यान् शुद्धौदनेन च भोजयित्वा ततस्तैस्सह यजमानः तत्तद्ग्रहाँतैर्मत्रैः