पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यजमानग्यामिररण्यारोभितश्चन् तामरणेिं लौकिकारणिं वा आदाय मथित्वा साधयेत् । तनः ग्रहाणां पूजनम् ! यजमानः पत्न्या सह स्वलंकृत्य प्राणा नाथम्य सर्वारिष्ठशान्यर्थ ग्रहयज्ञ करिष्ये 'इति संकल्प्य आचार्यादीन् एवं वरयेत् । एकं प्रधानमचार्य ग्रहपूजार्थमेकमधिदेवार्चनार्थमेकं मन्त्र जपार्थमेकं समिदाज्यचरूणां प्रत्येकं होमाथै त्रीन्, एकमेकं वा विभवानु सारेण बरयेत् ! तान् वल्गन्धमाल्यादिभिर्यथाशक्ति पूजयित्वा तत्तत्कर्मणि नियोजयेत् । अयं पूजाक्रमः । काश्यपगोतं कलिंगदेशमभथवरदकमलहस्तं सायुक्तरथस्थे रक्तवर्ण रक्तांबरं चिलखध्वजशोभितं मकुटाद्याभरणयुतं सपरिवाएँ प्राङ्मुखभादित्यं – 'आदित्यमाहुवामी ति ! आत्रेयगोत्रे यवनदेश क्षेतवर्ण श्रेतांवरचित्रध्वजशोभितं गदावरदाद्महस्त मकुटाद्याभरणयुतं दशाश्युक्तरथस्थं सपरिवारं पश्चिमाभिमुखं चन्द्र-'चन्द्रमावाहयामीति। भारद्वाजोत्रं विन्ध्यदेशं अतिरक्तवर्णमतिरक्तांबरचित्रध्वजशोभितं वरंदंशक्तिशूलादाहस्तं मकुटादिभूषणा न्वितं मेषाढं सपरिवारं दक्षिणाभिमुखमंगारकं - ‘अंगारकमावाहयामी' तेि । आत्रेयगो मगधदेशं श्यामवर्ण श्यामांबरचित्रध्वजशोभितं मकुटादिभूषणान्वितं वरददात्सङ्गचर्महस्तं सिंहृवाह समरिबारं उत्तराभुिखं बुधं-बुधमावाहयामीति। आंगीरसगोत् सिन्धुदेशं पतवर्ण पी:ांबविक्षध्वजशोभितं मकुटादिभूषणान्वितं दंडाक्षमालाकमंडळुवरदहस्तं सिंहवाहनं सपरिवारमुत्तराभिमुखं बृहस्पति बृहस्पतिःावाहयामीति। भार्गवोत्रं सिन्धुदेशं चेतश् चतांबरतिध्वजशोभितं मकुटादिभूषणान्वितं वरदाक्षसूत्रदंडकमंडलुहस्तं सिंहवाहनं सपरिवारं पूर्वाभिमुखं शुकं- शुक्रमावाहयामी' ति । काश्यपगोतमान्भ्रदेश'नीलवर्ण नीलांबरं चित्र वजशोभितं मकुटाद्याभरणान्वितं वरदाभयवाणधनुर्हस्तं गृभ्रवाहने सपरिवारं पश्चिमाभिमुतं शनैश्चरं-'शनैश्चरमावाहयामीति । वसिष्ठगोत्रमंबरदेशं कृष्णवर्ण कृष्णांवरचित्रध्वजशोभितं करालवदनं खड्गचर्मशूलवरदहतं नीलसिंहासनस्थं मकुटादिभूषणन्वितं सपरिवारं दक्षिणाभिमुखं राहुं - , राहुमावाहयामीतेि । जैमिनिगोत्रं मध्यदेशं नानावर्ण नानावर्णाबरचित्रवजशोभितं मकुटाद्याभरणादितं विकृतास्यं बरगदाहस्तं गृभ्राहनं सपरिवारं दक्षिणाभिमुखे केतुं ‘केतुमाह