पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.

नृप्त ! मः स्मन् इ दशे पेोडशस्तंभयुक्तां विपकिं चतुरश्रां यां वा कल्पयिन्वा गोम्येन भागः:शां नां लेपयित्वा तस्मिन्नुपछि स्थले यस्य थम् अहृस्वं यद्यत् स्थानमुक्तः तत्र तत्र जितेन तात्रेण वा अशक्तधेन् तंडुलैः शालिभिः व्रीहिभिः सिकताभिर्वा द्वादशांगुलायामविस्तारं चतुरंगलेन्नां वेदिं कृत्वा तत्र ग्रहानावाहयेत् । चतुरश्रमित्यादि । चनमः अश्रयः कोटयो यस्य तत् चतुरश्रम् । वर्तते परितः इति वृत्तम् । कुटति चतुरश्रय मध्ये अथ वा वृद्रवते च्छिद्यते सन्नम्यत इति च वुट्याकारं डमरुकाकृति । त्रीणि कोष्णानि यस्य तत्-त्रिकोणम् । अष्टावश्रयो यस्य तत् अष्टाश्रम् । चन्द्रस्थार्धमिवाकारः यस्य तदर्धचन्द्राकारम् । वत्रस्येवाकारो यस्य तत् वज्राकृति ! दडस्य लगुडस्येवाकारो यस्य तत् दंडाकृति । ध्वजस्थ थताकाया इवाकारो यस्य तत् ध्वजाकृति ! इति क्रमेण तेषां ग्रहाणां पीठ नामाकारः । एवंरुपाणि पीठानि कल्पयित्वा यथाशक्ति सुवर्णेन निष्क प्रमाणेन तत्तद्ग्रहरूपाणि प्रतिमारूपाणि कारयेत् । अशक्तश्चेत् तत्प्रमाणानि राजतप्रतिगारूपाणि वा कारयेत्। एवं अहाधिदेवानां प्रतिमारूपाणि च यथाशक्ति कारयित्वा तत्तत्स्थाने मंडलोपरि वस्त्रे तत्तत्प्रतिमां संस्थाप्य अर्चयेत् । अशक्तः पीठेषु प्रत्येकं कूर्व भाग धिाय तत्तद्दक्षिणपार्थे तत्तदधिदेवानां पीठानि तत्तद्हाकृतीनि, अथवा चतुरश्रणि कल्पयित्वाऽर्चयेत् । आहवनीये नाटि । तेइलक्षणादेकं भगवच्छास्त्रे द्रष्टव्यम् । अमीन् यथावििध कल्पियत्वा