पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८३ भवे' ित मंगलानि प्रयुजान: पुरुपयुक्तन संस्तूय चैष्णवक्रमि; स्तोतं कृत्वा प्रणामं पञ्चविधं भगवच्छास्रोक्तः कुर्यात् । 'यज्ञेषु विहीनं तत्संपूर्ण 'मिति भगवत्समूर्तार्चनफलं श्रुनिवैदति । तस्मात् द्विजातिः ब्रह्मक्षत्रियवैश्याः नित्यं मायं प्रातः गृहे श्वगृहे अनेन विधिना विष्ण्वाराधनं कुर्युः । आलये आलयाचयामकुिर्वाणाः कुर्युः । नदा,ावनेन परं विप्णोः पदमपुनरावृतिकं आराधका गच्छेयुः | 'तद्राराधनेन संसारार्णवनिमस्रो जीवाश्मा परमात्मानं प्रविशनि 'इनिं भगवान मरीचिः (इति द्वादशः खण्डः) अथ षष्ठः पटल: (अथ प्रयोदशः खंड:) अथ ग्रहशान्तिम्-गृहन्तीति प्रहाः-लोकानां जनानां यात्रां प्रवृतिं स्वायत्तीकुर्वन्तीति तथोक्ताः । तस्मात् यस्मालोकयात्रा ग्रहायत्ता तस्मात्कारणात - आत्मविरुद्धे--विरोधे तत्परिहारार्थ ग्रहान् आदित्यादीन् वक्ष्यमाणान्-आत्मविरुद्धो यो ग्रहः-तं वा सम्यक् पूजयति । आह च योगीश्वरः ‘पूज्या ग्रहाश्चैव विधानतः, 'श्रीकामः शान्ति कामो वा प्रहृयज्ञ समाचरेत् । वृष्टयायु:पुष्टिकामेो वा तथैवाभिचरन्नपि !' इति शान्तिनिमित्तान्युक्ता ग्रहपूजायाः आवश्यकृत्वञ्च वदति ‘महाधीना नरेन्द्रणा मुच्छायाः पतनानि च । भावाभावी च जगस्तस्मात्पूज्यनमा ग्रहाः ।' इति । अयमर्थः । श्रीरिति-अभिलषिलसिद्धिः । शान्तिरभ्युदयशान्तिः ? वृष्टिः सस्यादि वृद्धार्थे वर्षणम् । आयुरपसृत्युञ्जयेन दीर्घकालयुग्जीवनम् । पुष्टिः- अनबद्य शरीरत्वम् । अभिचार: - अदृष्टोपायेन परपीडाजनञ्च ज्ञेयम् इति । अ आदित्य इत्यादि । अदितेरपत्यमादित्यः सूर्यः, चन्दयत्याहादयतीति चन्द्रः, अंगानि शरीराण्यारयतीति,'अथ वा अंगारवर्णत्वादंगारकः ! बुद्धयते सर्वमनेनेति बुधः, बृहतां वेदमन्त्राणां देवानां वा पतिः अधिगन्ता बृहस्पतिः, शुचं दुःखमसुराणां राति विनाशयति, अथ वा शुक्रवर्णत्वात् शुकः-शनैर्मन्तं चरतीति शनैश्चरः, रहयति स्थगयति चन्द्रसूर्यािित राहुः, वजवत् स्थिरं तिष्ठतीति केतुः । एते नव ग्रहाः । ग्रहाणां वर्णा 'उच्यन्ते रक्तत्यादिना । रज्यत इति रक्त कोकनदृकान्तिः, सिनोति भालिन्यमिलेि सितः मौक्तिकवर्णः, रागमतिक्रन्थ वर्तत इत्यतिरक्त वन्धृकपुष्कान्तिः, श्यामः-कर्णिकारपुष्पकान्तिः, पिबति