पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिशि ऐशान्य वा देवस्यायतनमालयं तस्मिन् देवायतने वा अहिोत्रगृहे या अर्चस्थाने अर्वा पीठं दारवाद्यासनं तस्मिन् अर्चापीठे ! रलमिति जात्येकजननम् । पूर्ववत् पद्मरागादिनगीन् तदलाभे प्रतिनिधिं सुवर्ण बा मध्यादि नवसु दिक्षु सुदृढे सन्यस्य तत्र देवस्य श्रीभूोश्च प्रतिष्ठापनं कृत्वा यथोक्तं व्याहृतेिन्यासमावाहनञ्च कुर्यात् । (इत्येकादशः खंड:) (अथ द्वादशः खंड) अथ नित्याचैनम् । सायं प्रातः नित्यहोमान्ते अतो देवा ? इति देवं अशुभ्य देवस्य दक्षिणपाश्च कूर्मासने समासीन प्राणानायम्य संकल्प्य मातृकान्यासं कृत्वा 'ब्रह्म ब्रह्मन्तरा ! त्मेति हृदयं सकृदेवानामयुधै ? रिति कवचं 'नारायणायेति दिक्कन्धनश्च कृत्वा 'सूर्योऽसि –‘चन्द्रो?ऽसीति मन्ताभ्यां नेत्रयोः प्रणवेन हृदये 'सुदर्शनं- 'रविा 'मिति हस्तयोर्दक्षिणवा मयोरभिमर्शनं कृत्वा आभुरण्यादिभिर्मन्तै करयोरंगुलिषु न्यासं कृत्वा ‘अन्तर स्मिन्नि ? त्यात्मानं ब्रह्माणं ध्यात्वा उपन्यासान्तराणि यथाशक्ति तत्तन्मन्त्रजपेन सार्वे कृत्वा अर्चनायारभेत । पूर्वेद्युस्समर्पितपुष्पाभादिकं पर्युतिं निर्भाल्यं उद्धृत्य अर्चापीठं साधावेन पाणिना संशोध्य माजैवित्वा पूर्ववत् रुक्माभमित्याद्वि रीत्या देवं ध्यात्वा कुझपुष्पादिपूजाद्रव्यैरन्यतमेन मन्त्रासनं कल्पयित्वा पाद प्रक्षालनाय जलं- पाद्ये स्तुलसीदल शंखेनादाथ पादयोः संस्राव्य पुनर्जलं गृहीत्वा आचमने मुखे दर्शयेत् । स्रापन तो वस्राभरणैरलंकारश्च । पूर्वक्दा चभमम् । पादे किरीटे कडे सर्वागेषु यथालाभे पुष्पाचैरलंकुर्यात् । गन्धं मलयादि ललाटोरस्थलभुजेष्बालेपयेत् । धूपं धूपार्थपरिमलद्रव्यैः परितो दद्यात् । दीपं साज्यवर्तिदीपितं पार्श्वयोर्दर्शयेत् ? अध्यर्थ जले साक्षस्तदूर्वादियुतभध्यै दक्षिणहस्ते दद्यात् युनावमनं दद्यात् | हविस्साज्यव्यञ्जनमोदनं पृथक् पाले प्रक्षिप्य परिस्च्यि निवेदयेत् । पानीयं स्वादुशीतर्क जलं निवेद्याचमनं दद्यात् । मुखवासं - काढ़िवासितं तांबूलं दत्वा द्वादशाष्टाक्षराभ्यां पुष्पाणि पादयो अर्पयेत् । तं-सत्यज्ञानानन्दादिलक्षणे, यज्ञपुरुषं 'अमूर्ताभ्याहुतिः प्रोक्ता । इत्याछमूर्तयजन्प्राप्यं यज्ञफलदातारं ध्यायन् ध्यानयोगेन साक्षात्कुर्वन् 'नियैश्वर्यो